________________
जुलाई - २०१४
१५७
शिखरैः खमिवोर्बोद्धा-र्धातुमद्भिः विशेषतः । केचिद्रजतसंकाशाः केचित् क्षितिजसन्निभाः ॥११॥ सम्यक् वर्णवनाभाश्च केचिज्ज्योतिःसमप्रभाः । विराजन्त्यचलेन्द्रस्य शतशश्च विभूषिताः ॥१२॥ शाखामृगमृगद्वीपचरै (चरहूं?)गणसेवितैः । सानुभिर्भाति शैलो यो नानावृक्षोपशोभितः ॥१३॥ अप्रजस्त्वासनैलॊधैः प्रियालैः कुकुभिर्धवैः । अंकोष्ठैभव्यपनसैबिल्वतेन्दुकवेणुभिः ॥१४॥ कास्मयीशिष्टवरुणैर्मधुकैस्तिलकैस्तथा । बदर्यामलकैर्नीपैर्वेत्रचन्दनवीजकैः ॥१५॥ पुष्पवद्भिः फलोपेतैः छादयद्भिर्मनोरमैः । एवमादिभिरध्यास्ते श्रिया पुष्पमयो गिरिः ॥१६।। शैलप्रस्थेषु रम्येषु वर्तते देवरूपिणः । किन्नरा द्वन्द्वशो यत्र रममाणा मनस्विनः ॥१७॥ जलप्रपातैर्निनदैर्वातैः सुभगशीतलैः । स्रवद्भिर्भाति यः शैलः श्रवन्मद इव द्विपः ॥१८॥ गुहाभ्यः सुरभिर्गन्धो नानापुष्पगणान्वितः । प्राणतर्पण उद्भूतः कं नरं न प्रहर्षयेत् ॥१९॥ . विचित्रपुलिनं रम्यं हंससारससेवितम् । कुसुमोत्करसंछन्नं दर्शनीयतमं सरः ॥२०॥ नानाविधैः तीररुहैः संवृतं फलपुष्पदैः । मृगयूथनिपाताभिः कलुषाम्भः समन्ततः ॥२१॥ तीर्थानि रमणीयानि प्रीति संजनयन्ति ते । विचित्राणि च स्थानानि तेषु तेषु च सन्ति हि ॥२२॥ जटाजिनधराः सिद्धाः कल्कलाजिनवाससः । ऋषयो हि विगाहन्ते काले काले सरोजलम् ॥२३॥ मारुतोद्भूतशिखराः पतन्त इव पर्वते । पादपाः पुष्पवर्षेण किरन्त्येते च मेदिनीम् ॥२४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org