________________
जुलाई - २०१४
१३३
अनल्पकल्पनाकल्प-तरुकल्पस्य देहिनाम् । सवृत्तेः कल्पसूत्रस्य, वाचनं भव्यपर्षदि ॥२३।। अर्धमासोपवासाष्टा-ह्निकादितपसां कृतिः । पटहोद्घोषणापूर्व, सर्वत्राऽमारिनिर्मितिः ॥२४॥ निवर्त्तनं निर्वृतिदं, चाक्रिकादिकुकर्मणाम् । याचिताधिकवस्तूनां, याचकानां समर्पणम् ॥२५॥ सर्वसर्वज्ञचैत्यानां, परिपाटीप्रवर्तनात् । प्रणामपरया भक्त्या, महोत्सवपुरस्सरम् ॥२६॥ एवं सुकृतकृत्यौघः, प्रावर्तत प्रवर्तते । सर्ववाचकधौरेय-वन्द्यपादाभिधास्मृतेः ॥२७॥ विजिग्ये भवतः कीर्त्या, यत: पीयूषदीधितिः । त्वद्वक्त्रमित्रपद्मानि, सङ्कोचं नयतीति किम् ॥२८॥ तरङ्गा अपि गण्यन्ते, पारावारस्य पण्डितैः । परं न कैरपि गुणा-स्त्वदीया गुणिनां वर! ॥२९॥ स्वामिस्तव यशोराशि-रपूर्वः क्षीरनीरधिः । महानपि परं मेयः, स्थैर्यभाग् जडतां दधत् ॥३०॥ त्वदीयकीर्त्तिकौमुद्या, विष्टपे धवलीकृते । मराली भजते काकं, पार्वती कृष्णमीहते ॥३१॥ काचिद्विलासिनी चक्षु(शू)-रञ्जनाय कृतस्पृहा । घनसारभ्रमवशात्, कज्जलामत्रमत्यजत् ॥३२॥ क्षीराम्भोधिरपि क्षीर-हदिनीप्राणनाथति । केशेषु पलितभ्रान्त्या, युवाऽपि स्थविरीयति ॥३३॥ त्रिभिर्विशेषकम् । आवृत्ता दाडिमीबीज-पङ्क्तिविस्मृतविद्रुमैः । शिखा च गृहरत्नस्य, खञ्जरीटद्वयी पुनः ॥३४॥ एतानि यदि वस्तूनि, भवेयुः सरसीरुहे । लभते तन्मुनिस्वामि-स्तदा त्वद्वदनोपमाम् ॥३५॥ युग्मम् ॥ वीक्ष्य स्वामिनि विद्वत्त्व-मामनन्तीति धीधनाः । नभोभ्रमिवशात् श्रान्तः, प्राप्तौऽत्रैव बृहस्पतिः ॥३६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org