SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३२ - अनुसन्धान-६४ चन्द्रकान्तगृहज्योति-र्ध्वस्तरात्रितमा जनः । । यत्रत्यो नाऽन्तरं वेत्ति, विशदेतरपक्षयोः ॥९॥ सार्वसौधशिरःप्राप्ताः, काञ्चनाः कलशा बभुः । स्वीयप्रभाभरस्पर्द्धि, सूर्यं जेतुमिवाऽचलन् ॥१०॥ तत्र श्रीमति सौवर्ण-चारूचैत्यविभूषिते । वन्द्यपादरजःपूते, साधुभक्तार्हतान्विते ॥११॥ श्री......................., नगराच्चैत्यभूषितात् । वन्द्यपादाभिधामन्त्र-सर्वदास्मृतिकृज्जनात् ॥१२॥ .. विनयी अमुक........, द्वादशावतवन्दनाम् । विदधानो मुदोदञ्च-द्रोमराजिविराजितः ॥१३॥ रुचिराक्षररोलम्ब-मुपमामकरन्दभृत् । राजहंसमनःप्रीण-गोस्वामिप्रमदोदयम्(?) ॥१४॥ वाचकव्रातमुख्यानां, श्रीवन्द्यानां महौजसाम् । विज्ञप्तिपत्रपाथोजं, प्राभृतीकुरुते शिशुः ॥१५॥ यथाप्रयोजनं चेह, पूर्वदिग्(क) प्रौढयोषिति । चित्रं बोभुज्यमानायां, बालेनापि विवस्वता ॥१६।। महेभ्यसभ्यसन्दोह-समलङ्कृतसंसदि । श्रीमद्विवाहप्रज्ञप्तेः, सवृत्तेर्वाचनाविधिः ॥१७।। वाचंयमसमारब्ध-सिद्धान्तस्य तमश्छिदे । अध्यापनमधीतिश्च, सोद्यमं विधिपूर्वकम् ॥१८॥ सप्तदशभेदपूजा, प्रायः प्रतिरचनमाप्तगेहेषु । निजतनुपङ्कविनाशन-निरन्तरस्नात्रकरणविधिः ॥१९॥ भूतेष्टादिषु पर्वसु, कृतपौषधपारणासुकृतकृतये । इत्थं भव(वि)जनजनिते, श्रेयःकृत्ये सदा भवति ॥२०॥ तथा परम्पराप्राप्ते, सर्वपर्वशिरोमणौ । अगण्यपुण्यनिर्माण-श्रीमद्वार्षिकपर्वणि ॥२१॥ सर्वसम्पत्तिसम्प्राप्ति-निधानैरिव नूतनैः । व्याख्यानैस्त्रिशलासूनु-जिनेन्द्रगण[९] सम्मितैः ॥२२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy