________________
१३०
अनुसन्धान-६४
..... ग्रामात्, प्रौढार्हच्चैत्यमण्डिताद्वर्यात् । सुश्रद्धश्राद्धभरा-न्मङ्गलमालारमोपेतात् ॥६॥ सद्विनयं सप्रणयं, संयोजितपाणिपङ्कजं भाले । सरणरणकं सहर्ष, वसुधासन्यस्तनिजशीर्षम् ॥७॥ अमृतव्रतगुरुकिरण-प्रमितावतैः सुवन्दनैर्हर्षात् । अभिवन्द्य.........., शिशुः करोति स्वविज्ञप्तिम् ॥८॥ प्रातर्यथात्र कार्य, भगवति भानावुदीयमाने च । ...
प्रध्वस्ततमोनिकरे, पूर्वादिशिरःस्थिते रुचिरे ॥९॥ .. इभ्यजनाकीर्णायां, प्रौढसभायां निरस्ततन्द्रायाम् ।
श्रीसप्तमाङ्गवाञ्च(च?)न-मनन्तहर्षप्रकर्षवशात् ॥१०॥ व्रति-व्रतिनीनामध्यापनादि-कृत्ये प्रजायमाने च । श्रीमद्वार्षिकपर्वणि, समागतेऽनुक्रमाद् भव्ये ॥११॥ द्वादशदिवसान् याव-ज्जीवाभयदानघोषणं नगरे । सप्तदशभेदपूजा-रचनं निःशेषकष्टहरम् ॥१२॥ श्रीकल्पसूत्रवाचन-मभिरामं नव-नवक्षणैः सम्यग् । अष्टाह्निकादितपसां, तपनं दुष्टाष्टकर्मभिदाम् ॥१३।। साधर्मिकजनपोषण-मतितोषणमर्थिनां कलापस्य । चैत्यानां परिपाटी-घटने सुखदायिभव्यानाम् ॥१४॥ इत्यादिधर्मकार्य, समजनि समहोत्सवं निरातङ्कम् ।
श्रीवन्द्यपादपङ्कज-भवभूर्यनुभावतो रुचिरात् ॥१५॥ अपरं - सकलावदातगुणगण-परिकलितै रूपनिर्जितानङ्गः ।
कामितपूरणकल्पै-निजदेहविभास्तकलधौतैः ॥१६॥ विद्याविभवविनिर्जित-सुरगुरुभिः प्रणतनाकिनरनाथैः । श्रीमद्वाचकपादैः, प्रमादमुक्तैः प्रमोदयुतैः ॥१७॥ आत्मीयकरणपरिकर-निरामयत्वाद्युदन्तसंयुक्ता । पत्री प्रसादनीया, सद्यो निजबालकस्य मुदे ॥१८॥ प्रणतिरवधारणीया, श्रीमद् (?) शिशोः स्वकीयस्य । श्रीअमुक... विदुषां, सा च मुदा प्राभृतीकार्या ॥१९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org