SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ ११७ बालार्कबिम्ब प्रविलोक्य दीप्रं, लीलारसोत्को भवतीति कोषः। त्वदर्शनं वीक्ष्य मुमुक्षुराज!, मनो मदीयं प्रमदप्रफुल्लम् ॥१॥ आकर्ण्य मेघस्तनितं शिखण्डी, विनिर्मिमीते किल ताण्डवं मुदा । निपीय भावत्कगुणोत्करोऽहं, हर्षप्रकर्षात् किल हृष्टचित्त[:] ॥२॥ ग्रहपतिरसौ रात्रौ हत्वा भवद्वदनश्रियं, विमलतरसत्कान्ति भीतो जगत्यपवादतः । तविषसरणौ दिव्यं तप्तोऽसृजन् घनगोलकं, निजशयतलेऽधात् किं दग्धः कलङ्कमिषात् ततः ॥३॥ त्वदङ्गसौन्दर्यभरं विचिन्त्य, जितोऽहमेतेन रतेश्च पत्या। स्वाङ्गं त्रिनेत्राक्षिहुताशकाले, हुतं ततोऽनङ्ग इति प्रसिद्धिः ॥४॥ श्रीमत्तपागच्छपरम्पराग्या द्या(?)वलीनन्दनकल्पवृक्षः । शाखावृतस्त्वं फलदोऽसि भूरे(सूरे!), सच्छाययुक्तो जय वाञ्छितप्रदः ॥५॥ कैलाशतुल्यः खलु नाकिभूध्रः, सुधांशुकल्पं किल कुङ्कुमं हि । बभूव कीर्त्या भुवने सितीकृते, सूरीश! ते श्रीविजयप्रभाभिधः ॥६॥ अन्ये तु कूपा इह सूरयस्ते, त्वं सागरोऽपारगुणावलम्बी। किं तारकाः सन्ति नभेऽप्यनन्ताः, सहस्रपादः कतमस्तुला हि ॥७॥ विभो! त्वदीयप्रवरप्रतापो-ऽपूर्वप्रवृद्धानल एष रेजे । जक्ष्यन् कुवादिप्रकरार्जुनानि, केषां न सन्तापकरोऽतिचित्रम्? ।।८।। ऊरीकृतं यद्वदनेन पद्मं, गन्धाकृतिभ्यां च निजोपमायाम् । षडंहिझकारगिरा समीर-प्रेडोलितैर्मुच्छदनैस्तनोति ॥९॥ असङ्ख्यवारीश्वरमेघपुष्प-सुबिन्दवस्ते गणितुं हि शक्या । विदा भवन्तीति भवद्गुणौघो, विभो! गणेयो न कदाऽपि केन ॥१०॥ यदीयपादारुणतां विलोक्य, संत्यक्तुकामः स्वखरत्वदूषणम् । संसेवते रोहितनोपधेश्च(?), निलीनबालारुणसारथी पदौ ॥११॥ भवत्पदाम्भोजजुषा मयाऽव-कीर्णानि रत्नानि नखालिलक्षात् । इमा विमानस्य पदौ गदित्वा, तस्मै ददे यः स न तं निखे(षे)वते ॥१२॥ पश्यन् स्वबिम्बादि(नि) यदीयपाद-कामाङ्कशेषु प्रतिरूपितानि । नैवामुमिन्द्रो विरतिं भवेत् प्रभु, साश्चर्यचित्तः प्रणतेः विधाना(न)म् ॥१३॥ तवोपदेशः किल कोऽप्यऽपूर्वो, दीपोऽस्ति दीप्रो जगति प्रवर्त्तते । एकोऽप्यनेकस्य जनस्य चेतो-ऽगारस्य चित्तं मलिनं निबर्हते ॥१४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy