SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११६ अनुसन्धान-६४ . भव्यासुमत्कामितकल्पवृक्षे, सन्मण्डलाखण्डल! बाहुवल्ली। भातस्त्वयीवाऽङ्गलिपल्लवाढ्ये, स्फूर्जन्नखांशुप्रसवाभिरामे ॥१४|| कूर्मत्रिरेखानिमिषाः क्षमीश!, त्वामाश्रिताः पाणिपयोजयुग्मे। इतीव विज्ञापयितुं सुरेखा-लक्षात् कथं नोऽत्र जडाङ्गिताऽभूत् ॥१५॥ सद्गोपतेः पुण्यभरोद्वहस्य, भद्रस्य राजद्गमनस्य नेतः!। अत्युन्नतौ पीनतमौ तवांऽशौ, धत्तः श्रियं मौक्तिकमेव चैतत् ॥१६॥ कृतप्रयाणासुमदावलीनां, निर्वाणपुर्याः सरणौ शरण्य! । मञ्जुध्वनिस्ते गलकन्दलः किं, शङ्खः स्वनन् मङ्गलकृद्वचांसि ॥१७॥ उल्लासकारी कमलोत्कराणां, मित्रोदयश्रीप्रविधायकश्च । भवस्य वैरी भवदाननेन्दु-र्देदीप्यते नूतन एव नेतः! ॥१८॥ चिद्रूपदुग्धाम्बुनिधे! हृदन्तः, प्रोल्लासिनस्ते प्रकटत्वमेतौ । किं रक्तकन्दौ दशनच्छदौ श्री-सूरीन्द्र! लोकस्पृहणीयरूपौ ॥१९॥ . विश्वप्रतीक्षास्यसहस्रपत्र-स्थाष्णोस्तव श्रीश्रुतदेवतायाः । मुक्तावलीव द्विजधोरणीयं, विभ्राजते भङ्गरभाग्यसिन्धोः ॥२०॥ वक्त्रं कपोलद्वितयं च वीक्ष्य, श्रीजैनसिद्धान्तरहस्यविज्ञाः । विचारयन्तीति कथं नु जम्बू-द्वीपेऽपि चन्द्रत्रितयं. चकास्ति ॥२१॥ नासोपमानं भवतः स लेभे, सच्छिद्रवंशोऽपि दुरापमुच्चैः । तेनाऽभवन् मौक्तिकभूतिपात्र-मेषः क्षमायां किमिव क्षमीश! ॥२२॥ मिथ्यात्वमोहोद्धरयोधदर्प-ध्वंसे शरौ किं भवतांऽक्षिरूपौ। सज्जीकृतौ वीरपुरन्दरेण, स्फूर्जगुणभ्रूद्वयधन्वयुक्तौ ॥२३॥ नाऽहं क्षमस्तावकभालपट्टे, श्रीवीरपट्टाम्बरपद्मपाणे! । तं स्तोतुमक्ष्णोविषयीकृतेऽपि, यस्मिन् सका सिद्धशिलाऽपि दृष्टा ॥२४॥ वक्त्रश्रियः केलिकृते विधात्रा, दोलाद्वयी ते श्रवणस्वरूपा। मन्ये विधाप्य प्रतिमा तनूभृ-च्चित्तेहितार्थप्रथने सुरेन्द्रौ(सुरद्रो!?) ॥२५॥ मूर्धारविन्दं पदमिन्दिराया, आघ्रातुकामाः किमुपागतास्ते। जात्याञ्जनश्यामलकुन्तलाली-लक्षादलीनां निवहाः शमीश! ॥२६॥ इति गुरुस्तुतिः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy