SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ ११३ यच्छास्ति निर्विघ्नमनेकभूभृ-न्निषेव्यमानांहिसरोजयुग्मः । यथार्थनामाऽसहनद्विपेन्द्र-वित्रासकृत् श्रीगजसिंहराड् सः ॥९॥ यत्राऽर्हतालङ्कृतिसिंहमल्लः, श्रीमान्नमात्यद्विपहस्तिमल्लः । श्रीजैनराज्यं जनयत्युदार-मेकातपात्रं निजदेशमध्ये ॥१०॥ किं नूपुरं कुण्डलमण्डलं वा? किं मौलिरनं क्षितिचञ्चलाक्ष्याः? । किं वा कटीसूत्रमिति प्रबुद्धा, यद्वप्रमालोक्य वितर्कयन्ति ॥११॥ प्रासादवृन्दैविशदैर्यदीयै-र्गृहीततुङ्गत्वरमाः प्रकामम् । रुदन्ति गौरीगुरुमुख्यशैलाः, किमु श्रवन्निर्झरकैतवेन? ॥१२॥ यदुच्चचैत्यैः सह शत्रुभावः, शिलोच्चयैर्यद् रचितोऽतिमात्रम् । तत्पक्षभङ्गः किमिव व्यधायि?, क्रोधादमीषां दिविषद्वरेण ॥१३॥ समीरसङ्गप्रचलत्पताका-करैः किमाह्वानविधि सृजन्ति । दिग्वारणानां सुहृदां यदीय-प्रासादराज्य: कमनीयरूपाः ॥१४॥ अनेकसत्त्वोपकृति क्षमायाः, प्रभूतभारोद्धरणेन नित्यम् । कुलाचला: सप्त वितन्वते यत्-प्रासादसादृश्यगुणाप्तये किम्? ॥१५॥ प्रवीज्यमानः सुरचामराली, प्रोक्षिप्तधूमोद्भवधूमलेखा। विराजते सूर्यसुता सुरेश-स्रोतस्विनीसङ्गममुत्सुकेव ॥१६॥ चैत्योच्छलन्निर्मलधूपधूम-स्तोमान्नतुच्छानभित: समीक्ष्य । अभ्रंलिहान्नभ्रततिभ्रमेण, शब्दायते चातकचक्रवालम् ॥१७॥ सुधोज्ज्वलस्वल्पनिवासभास्वत्-प्रासादसौवर्णनिपांशुजालैः । न स्वैरिणीलोकसमक्षपक्ष-क्षणः कदापीक्ष्यत एव यत्र ॥१८॥ सच्चन्द्रशालासु विलासिनीनां, निशामुखे खेलनकारिकाणाम् । वक्त्राणि यस्मिन् गगनारविन्द-भ्रान्ति वितन्वन्त्यपि तार्किकाणाम् ॥१९॥ कैलासवद् यत्र विभाति साध्वा-लयः स्फुटं वै श्रमणेन युक्तः । भृतस्तथा पुण्यजनैस्तु चित्रं, न षण्ढ-गौरी-पशुक्लृप्तवासः ॥२०॥ निःसीमसौन्दर्यरमातिरेकं, यत्सुन्दरीणां नितरां निरीक्ष्य । झम्पा ददुर्वारिनिधौ सुराणां, सरोजनेत्राः किमिव त्रपातः ॥२१॥ आदर्शसङ्क्रान्ततदाकृतिर्य-न्मृगीदृशां नूनमुपैति साम्यम्। वक्त्रस्य नैवेन्दुसरोजमुख्याः, कलङ्कितायुद्भटदोषदुष्टाः ॥२२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy