________________
११२
अनुसन्धान-६४
निरागसं मामपि केन नाथ!, दुष्कर्मणा घ्नन्ति नृपादयोऽपि। प्रष्ट(ष्टुं) किमित्यागतवान् यदीय-समीपमेणोऽङ्कमिषात्तमूर्तिः ॥१०॥ .. नोल्लासकारी कुमुदां न दोषा-करश्च नित्योदयदीप्यमानः।। न पक्षपाती क्षयभाग्वपुर्नो, तथाऽपि चित्रं मृगलाञ्छनो यः ॥११॥ दैवज्ञशास्त्रेषु न केष्वपि श्रुतः, कुरङ्गभृच्छान्तिकरश्च षोडशः । योऽर्हन् पुनर्दृश्यत एव साक्षा-च्चित्रं मृगाङ्कः शिवदोऽपि षोडशः ॥१२॥ शान्तं शिवं शिवकरं करुणानिधानं, निस्सीमसत्त्वसदनं कृतदेवमानम् । ' श्रीविश्वसेननृपवंशवियद्न(ग)भस्ति(स्ति-न)नत्वा जिनं विनयतः प्रणत
(वर्गम् ॥१३॥ निःसीमसौभाग्यमनोरमां यद्-विलोचनद्वन्द्वरमां निभाल्य। त्रपातिरेकात् कुवलयावली ध्रुवं, निजाननं दर्शयति स्म रात्रौ ॥१३(१४)॥
॥ इति जिनस्तुतिः ॥ अथ नगरवर्णनम् -
विराजमानं सुमनस्ततीना-मधीश्वरैर्भूरिजयावदातैः। , महेश्वरैर्नैकशिवाभिरामै-निभाल्य यत् किं स्पृहयन्ति नाकम्? ॥१॥ निरीक्ष्य निःशेषपुरीगरीयः-सौन्दर्यसर्वस्वहरस्वरूपम् । यदीयमाशङ्कितमानसा किं, स्वःसत्पुरी मेरुगिरौ निलीना ॥२॥ असन्निर्भन स्वकवैभवेन, नीता पराभूतिमतीव लङ्का । तज्जैत्रमन्त्रं लहरीनिनादै-नूनं जपन्तीत्यम्बु वगाह्य भूयः ॥३॥ कुबेरलोकैः कलिताऽलका किं, कदापि साम्यं समुपैति यस्य । श्रीनन्दनोद्यत्तनुसुन्दरत्व-विराजि भूयो जनतान्वितस्य ॥४॥ सुवर्णगेहं भरतावनीप-प्रियं वी(वि)नीताख्यपुरोपमं यत् । सुमङ्गलोद्भूतसुताभिरामं, सत्सुन्दरीकं प्रविराजतीह ॥५॥ श्रीवर्द्धमानप्रभुराजधानी-लसद्गुणश्रेणिकलोककान्तम् । धत्ते तुलां राजगृहाभिधस्य, द्रङ्गस्य यद् विश्रुतचैत्ययुक्तम् ।।६।। भयङ्करैर्भोगिभिरावृताङ्गा, सद्वल्लभैर्भोगिभिरावृतेन । येनाऽभ्यसूयाघटनोत्थपापात्(द्), भोगावती श्वभ्रतले पपात ॥७॥ परःसहस्रेस्तुरगैः समृद्धं, दृष्ट्वा परोलक्षवसुप्रभुं च। . यं नव्यसूरं त्रपयाऽब्धिपातं, करोति सूरोऽल्पतुरङ्गमा - ॥८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org