SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ PP अनुसन्धान-६४ स्वस्तिश्रीनिलयं भेजे, चा(वा)सवो यं सनातनम् । पार्श्वः पुनातु वः श्रीमान्, नितरां हितकारकः ॥१॥ लेभे यत्करुणादृशैव धरणो नागाधिपत्यं फणी, शुश्रूषा-प्रणति-स्मृति-स्तुतिफलं वक्तुं समर्थः कथम्? । योगिध्येयपदावधि निरवधि ध्यायामि शुद्धाशयः, सान्निध्यं विदधानमुद्यमवती स्वाभीष्टकृत्यैरपि ॥२॥ पार्श्वमीश्वरमुपास्तकषाया-द्यन्तरङ्गरिपुवर्गमसङ्गम्। . अश्वसेननृपवंशदिनेशं, तं प्रणामपदवीमधिरोप्य ॥३॥ स्वस्तिस्वस्तटिनीतटीश्रितरतिस्सर्वज्ञहंसोत्तमः श्रेय:श्रीनलिनी(नीं) विभूषयतु वः सोऽच्छच्छविः सन्नतम्(त:)। यद्वाणी सुभगा पवित्रचरिता सद्दर्शनानन्दिनी, सद्वर्णा वरवर्णिनीव रमते भव्यांशुभाजां हृदि ॥१॥ निर्मातुं किल यस्य मूर्त्तिमतुलां चक्रे पयोजन्मभूः, प्राक् पीयूषमयूखमुख्यनिवहानभ्यासहेतुर्भुवि । नो चेत् तत्र समानवस्तुकरणे को हेतुरास्ते यतः, स्यान्न क्वाऽपि कदाचिदेव महतां प्रायः प्रवृत्तिवृथा ॥२॥ रणरणककदम्बप्रोल्लसद्रोमराजी, प्रणमति पदयुग्मं प्राञ्जलिनिर्जराली। नयनपुटनिपेयं दर्शनं युष्मदीयं, सृजति च सुरवर्गात् तं पुरोगं प्रतीमः ॥३॥ वदनविजितचन्द्रः सर्वदा पूर्णभद्रः, प्रविगलदपनिद्रः पुण्यकर्मापतन्द्रः । नमदमरमहेन्द्रः क्षुद्रभेदी समुद्रः, मदनमथनरुद्रः शर्मसम्पत्समुद्रः ॥४॥ यन्नामधेयस्मृतिमात्रतोऽपि, क्षणेन दुष्टाष्टमहाभयानि। नश्यन्ति भव्याङ्गभृतां नितान्तं, वारीन्द्रनादादिव दन्तिपूगाः ॥५॥ जिनो द्वितीयो जगदद्वितीयो, योऽदाज्जयं मातुरुदनशक्तिः । मणिर्न तेजः किमु मुद्रिकायाः, गर्भे स्थिते श्लाघ्यतम(म) प्रदत्ते ॥६॥ ददाति यः सुमतिर्मतिः(ति) सतां, स्वकीयनामग्रहणोद्यतानाम् । अन्वर्थनामा सुरवृक्ष-चिन्ता-रत्नाधिकेभ्योऽप्यधिकप्रभावः ॥१॥ एतान् जिनान् कामितकामकुम्भान्, विश्वत्रयीशान् गतसर्वदम्भान् । कल्याणवल्लीवरवारिवाहान्, प्रमादहर्यक्षितिहव्यवाहान् ॥२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy