SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०८ स्वस्तिश्रीताम्रपर्णीनां, मणीव किल यः प्रभुः । युक्तं मुक्तावलेर्मध्य-भागेऽस्य श्लाघ्यते स्थितिः ॥ ११॥ स्वस्ति श्री श्रेणिकर्त्तारं धर्त्तारं सर्वसम्पदाम् । लोकत्रितयभर्त्तारं, पार्श्वनाथजिनं स्तुमः ॥१२॥ स्वस्तिश्रियं सदा पुष्या - दसङ्ख्यातगुणोदधिः । पद्मा - नागेन्द्रसंसेव्यः, श्रीपार्श्वजिनपुङ्गवः ||१३|| स्वस्तिश्रीमति तीर्थपे मतिरसावस्मादृशां खेलतु, प्रोच्चैः प्रीणितमेव मधुलिट्सीमन्तिनीपङ्कजे । योऽरक्षच्छरणागतां भवभराद्भीतां शरण्याग्रणीं (णी: ?), संस्थाप्य स्वपदे प्रसन्नवदनां राजीमतीं सर्वदा ॥ १ ॥ त्यक्त्वा राजीमतीं यः स्वनिहितहृदयामेकपत्नींसुरूपां, सिद्धिस्त्रीं भूरिरक्तामपि बहु चकमे नेकपत्नीमपा (पी? ) श: (?) । लोके ख्यातस्तथाऽपि स्फुरदतिशप्यान (?) ब्रह्मचारीति नाम्ना स श्रीनेमिर्जिनेन्द्रो विशतु शिवसुखं सात्वतां योगिनाथः ॥२॥ , नेमिं जियं (जिनेन्द्रं) प्रणमन्ति देवाः सेन्द्रा नरेन्द्रा अपि सिद्धिसंस्थम् । साक्षाददृश्यं प्रतिमानिवेशा-दादर्शवासादिव नेत्रवक्त्रम् ॥३॥ सुरयुतरजताद्रिः पर्वतश्चाऽऽञ्जनः किं विमलसुरनिवासा कृष्णराजिश्च नूनम् । विशदवनयुतः किं राजते रत्नसानु: (नु) - स्तदुपमपुरपार्श्वे रैवतः शृङ्गिनाथः ॥४॥ स्वस्तिश्रियः पदमदः पदपुण्डरीकं, श्रीकण्ठहासयशसः शशभृन्मुखस्य । श्रीत्रैशलेयजिनपस्य निपस्य शान्तेः, शान्ते ( श्रान्ति?) च्छिदे भवतु वो भवतापजायाः ॥१॥ स्वस्तिश्रियं श्रीजिनवर्द्धमानः, पुष्णात्वनुष्णांशुयशा[:] प्रशस्याम् । विश्वत्रयं स्वच्छरसा पुनाति, यदीयगी: स्वर्गतरङ्गिणी ॥२॥ श्रीमद्वीरजिनं जनैकशरणं सिद्धिश्रिया (यः) कारणं, श्रीसिद्धार्थनरेन्द्रनन्दनवनं तीर्थङ्करं तारणम् । शास्तारं त्रिशलोदराभ्रशशिनं सौवर्णवर्णं स्तुवे, पूज्यं सम्प्रति शासनेश! सुखद (दं) देवेन्द्रवन्द्यक्रमम् ॥३॥ Jain Education International अनुसन्धान- ६४ For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy