________________
१०७
जुलाई - २०१४ मनोवनान्तेऽशुभवारणानां, दुष्कर्मणां भीर्न भवेत् तदीये। . स श्रीजिनेन्द्रो मृगराट(ड्)निवासं, करोति यस्मिन्नुरुविक्रमाढ्यः ॥२१॥ सदाऽमरालीप्रमदं ददाना(नः), सन्मानसान्तर्विहितस्थितिश्च । मनोज्ञयानः शुचिपक्षशाली, यः श्रीजिनो भाति सितच्छदाभः ॥२२॥ प्रणम्य तं प्रीणितचित्तराम, विपद्यमीनिर्दलनैकरामम् । जिनाधिपं मुक्तसमग्रराम, श्रीपुष्पदन्तं सुगुणाभिरामम् ॥२३॥
॥ इति श्रीजिनमूलद्वादशगुणकलितसाधारणस्तुतिः ॥
स्वस्तिश्रियो यत्पदपद्मकेली-निवासमासाद्य मुदं लभन्ते । स्थानाधिवासाधिगमान्न को वा, प्रमोदमासादयति प्रतीतम्? ॥१॥ स्वस्तिश्रियो तत्पदपङ्कजस्यो-पचारकाणामुपलब्धिरिष्टः । एवोद्ध्वरेखाकृतिरत्नराशि-ासीकृते वासवती यदस्मिन् ॥२॥ स्वस्तिश्रियः चारुनिवासयोग्यं, पदद्वयं नीरजमेव यस्य । दिवानिशं स्मेरमपङ्कजस्य, निष्कण्टकं चाऽत्र यदेतदेव ॥३॥ स्वस्तिश्रियश्चारुपदं यदंही, धाता विधानादित एव मेने । यत्पद्मवासाभिधया च तस्याः, तयोश्च पद्मव्यु(व्य)पदेशितायाः ॥४॥ स्वस्तिश्रियः शोणिमरम्यहेम-कूर्माविव क्रीडनकामनायाः । भातः प्रभोर्यस्य पदावुदारौ, जिनः स वः पापमपाकरोतु ॥५|| . स्वस्तिश्रिया पङ्कजदीर्घवासाद, विरक्तया प्राप्य पदावमोदि । विरागिणी पल्व[ल]तो मराली, स्वापिकामाप्य यथैव दृप्येत् ॥६॥
स्वस्तिश्रियश्चारुविचारिताहो, स्त्रियोऽपि यत्(द्) यत् पदमाददाति । ..'न किञ्चित् पदलक्ष्मिरूपं, निरुक्तिबाधादवधारितार्था ॥७॥ .
स्वस्तिश्रिया राजति यत्क्रमाम्बुजे, रेखाऽतिदीर्घा विदुरेण वेधसा। चक्रे विचिन्त्येति पुमानतः परं, कोऽप्यस्ति विश्वत्रितयेऽपि नोत्तमः ॥८॥ स्वस्तिश्रीतटिनी प्रादु-भूता यस्मात् क्षमाता(?) । दा(आ)नन्दयति सत्त्वानां, तृष्णाकुलितचेतसाम् ॥९॥ स्वस्तिश्रीभुजगस्याऽपि, यस्य विश्वातिशायिनी । ब्रह्मचारी(रि)धुरीणेषु, कीर्त्तिः कामं विजृम्भते ॥१०॥
Jain Education International
For Personal & Private Use Only
-
www.jainelibrary.org