SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १०६ अनुसन्धान-६४ । मितार्थदर्शी मितितीतवस्तु-प्रकाशिनः श्रीजगदीश्वरस्य । पृष्टेऽविशद् यस्य सहस्ररश्मि-स्त्रपातिरेकादिव भाभरच्छलात् ॥७॥ यस्याऽभिरामं सुरदुन्दुभिर्ध्वनन्, पुनः प्रभोम(म)ङ्गलपाठकायते । भूयिष्ठमोहप्रबलप्रमीला-विलुप्तचैतन्यनृणां प्रबोधने ॥८॥ समागतानां जगदीशरूप-प्रेक्षाकृते त्रैधजगद्रमाणाम्।। विभान्ति नूनं तिलकानि चान्दना-नीवाऽऽतपत्राणि यदीय मौले(लौ) ॥९॥ यस्य त्रिलोक्यप्रतिरूपरूपा-भ्यसूयिनं चेतसि चिन्तयित्वा । किमङ्गजं भूरि रुषा भवानी-पतिः स्वभालानलगोचरं व्यधात् ॥१०॥ .. हृदाननाम्भोरुह-दन्तकुन्द-प्रसूनसौरभ्यभराभिसङ्गात्। . सौगन्ध्यसारः श्वसितानिलः किं, संसक्तमाभातितरां यदीयः ॥११॥ . अन्तःस्फुरत्सर्वगसारशुक्ल-ध्यानप्रसारिप्रभयेव नित्यम् । गोक्षीरवत् पाण्डुरमामिषं तथा रक्तं यदीयं किमु भाति देहे ॥१२॥ आहार-नीहारविधिर्यदीया, पश्यन्ति नो कॉपि चर्मचक्षुषः । चित्रं महद् वा तनुदुष्टगन्धा-दिकस्वकार्याजनकत्वतो हिया,॥१३॥ वप्रैस्त्रिभिर्मणि-सुवर्ण-सुरूप्यजातैः, श्रीमान् विभाति नितमां शरणागतैर्यः । भीतैर्भृशं शिखरिपक्षभिदः सुरेन्द्रात्, किं रोहणार्जुनगिरि(रि)स्फटिकावनीधैः ॥१४॥ यस्येश्वरस्य परमाप्रतिरूपपुण्य-प्राग्भाररञ्जितमनाः क्षितिकामिनी किम्? । सन्दर्शयत्यनुपदं नवकं निधीनां, सौवर्णवर्णकमलच्छलतो विहारे ॥१५॥ यः पापनभ्राहृतिदैत्यदेवः, स्मरस्मयध्वंसनवामदेवः । नमन्मनुष्यामरपूर्वदेवः, कैवल्यमाक्रीडनवामदेवः ॥१६॥ निरस्तरोषादिकदुर्विकारः, विनिर्मिताशेषजनोपकारः । प्रणीतनिर्बाधनयः(य)प्रकारः, स्वधीरतामेरुकृतानुकारः ॥१७॥ युग्मम् ।। निःस्सीमसौन्दर्यमहो! यदीया-ना(न)नारविन्दस्य विभाति निस्तुलम् । यन्मोहिते यत्र (तत्र) मिथो विरोधा-न्विते स्थिते श्रीश्रुतदेवतेऽपि ॥१८॥ यद्वारप्रतिस्पर्द्धिनमम्बुजन्मा-सनः समन्तुं समवेत्य रज्जुभिः । किं चन्दनढुं भुजगैर्नियम्य, क्रुधाऽक्षिपद् रोहणकन्दरीषु ॥१९॥ यत्पादयोर्नम्रसुरासुराणां, भ्राजिष्णुकोटीरततिच्छलेन । यदास्यसौन्दर्यरमातिरस्कृता(ताः?), पतन्ति नूनं कमलिन्यधीशाः ॥२०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy