SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ यस्याऽनुमौलिविलसद्रविजालभाञ्जि, प्रोद्भान्त्यतीवविशदातपवारणानि । किं ज्ञान-दर्शन-चरित्रहरिप्रियाणां, केल्यम्बुजानि तिलकान्युत चन्दनानि ॥१५॥ यस्येशितुः श्वसितनित्यगतिः प्रकामं, सौगन्ध्यबन्धुरतरः सततं विभाति । वक्त्रान्तरस्थरदनाङ्करकुञ्जराजी-रोचिष्णुभूरितरसौरभसन्निधेः किम्? ॥१६॥ देहः श्रीजिनभास्वतो निरुपमः कान्त्याऽपि सौरभ्यतः, स्वेदेनाऽपि मलेन वर्जिततया धत्ते श्रियं काञ्चनीम् । स्वर्णं तेन कषोपलेन नितरां संघृष्यते वह्निषु, स्वात्मानं च जुहोति लज्जितमिव ब्रूते कदाचिन वा ॥१७॥ तं श्रीमन्तममेयगेयमहिमामुक्तौघमुक्ताकर, नृणां कामितपूरणे सुरमणिं मौघभद्रङ्करम् । श्रीमद्योधपुरावनीसुनयनीसद्भालभूप्राकर, नत्वा श्रीधरणेन्द्रसेवितपदश्रीपार्श्वतीर्थङ्करम् ॥१८॥ ॥ इति श्रीसाधारणजिनद्वादशगुणवर्णनम् ॥१॥ अथ तदेव देवजिन(जिनदेव)गुणस्तुति[:] पाठान्तरे लिख्यतेस्वस्तिश्रीसदनं विनम्रदिविषत्कोटीरकोटीघटज्योत्स्नाम्बुस्नपितोल्लसत्पदपयोजन्मद्वयश्रीजिनः । निर्जित्य त्रिजगत्समक्षमसुमदुःखाकरं यः स्मरं, द्वैष्यं लक्ष्ममिषाद् बिभर्ति मकरं केतुं तदीय(यं) ध्रुवम् ॥१॥ . जगत्प्रतीक्ष(क्ष्य)स्त्वमहं तु पामरी-पादाभिघाताधिसहः किमेयम्? । अशोकभावे सदृशेऽपि चाऽऽवयो-र्यमित्युपेतो गदितुं त्वशोकः ॥२॥ यद्देशनासद्मनि सूनवारैः(रः), सुरैविकीर्णः परितो व्यराजत् । श्रीमज्जिनेन्दोविलसत्सदस्या-नन्दाम्बुधेरुद्गतमौक्तिकाः किम्? ॥३॥ सुधातिरस्कारगिरा यदीयया, तापापनोदे विहिते जगन्नृणाम् । ताप: पदं किं क्वचिदप्यनाप्नुवन्, पपात वाझे वडवानलच्छलात् ॥४॥ यत्पार्श्वयो(बुधवीज्यमाना, विभाति वालव्यजनावली सिता । पलायमानस्य विधुन्तुदाद् विधोः, स्रस्तांशुकानां ननु धोरणीव ॥५॥ ददद् बुधानाममृतं सिताभ्र-भ्राजद्वपुःश्रीरजनिप्रियश्च । योऽभान्मृगेन्द्रासनसंनिविष्टः सुमेरुसानाविव पूर्णिमेन्दुः ॥६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy