________________
जुलाई - २०१४
१०१ विलसति परिखापरिस्कृतं यत्, [स-]परिवेषमिवाऽमृतांशुबिम्बम् । मरकतमणिवेश्मरूपलक्ष्म-स्फुरत(द्)मणी(णि)गृहदीध(धि)तिप्रसारम्(?) ॥४८॥
विशेषनगरे वर्णनमेतत् । सामान्य(त)स्त्वेवम्यत्राऽऽस्तिकाः श्रीगुरुभक्तिरागै-त्रातिगै रञ्जितचित्तवस्त्राः । धान्यैर्धनैश्चाऽतितरां समृद्धाः, बुद्धाः सुशीलाः सततं वदान्याः ॥४९॥ श्रीतातपाददर्शन-मनोरथापूरिताङ्गिगणचङ्गात् । श्रीद्वीपपुरद्रङ्गात्, तस्मादहितैरकृतभङ्गात् ॥५०॥ भूरिभक्तिभराक्रान्तं, स्वान्तः कान्तप्रमोदभाक् । प्रेमोद्रेकोद्भवद्रोम-विकाराङ्करभृत्तनुः ॥५१॥ अकण्ठोत्कण्ठया भूमि-पीठसण्टङ्किमस्तकः । विनयावनम्रसर्वाङ्ग[:], सुभगंभावुकाशयः ॥५२॥ शिष्याश्रवाणुदेशीय-धर्मादिविजयः शिशुः। निवेदयति विज्ञप्तिं, कार्यमत्र यथा पुनः ॥५३॥ प्रीणाति(प्रीणन्ति) प्रमदाद् यत्र, जाते मित्रोदये ध्रुवम् । द्विरेफद्विजसङ्घातं, सरोजानि स्रवद्रसैः ॥५४॥ तत्र प्रभाते प्रध्वस्त-समस्ततिमिरेंऽशुना। सदसि स्फारनैपथ्य-श्राद्ध-श्राद्धीजनाश्रिते ॥५५॥ श्रीमच्छान्तरसाधीश-राजधानीसधर्मणः । भगवत्यङ्गसूत्रस्य, व्याख्यानादिककर्मणि ॥५६॥ जायमाने च सञ्जाते, परिपाट्या गतं तथा । श्रीमद् वार्षिकपर्वाऽपि, पर्वकृत्यं यथाविधि ॥५७।। भावनाभिः पावनाभि-स्तथाऽभूवन् प्रभावनाः । निधयोऽप्यौत्सुकायन्त, यथा भवितुमर्थिसात् ॥५८॥ साधर्मिकाणां सत्तोषात्, पुष्णाति स्म जनो यशः । कुर्वाणो भगवत्पूजां, फलतः स्वमपूपुजत् ॥५९॥ तप्यते स्म तपश्चित्रं, विचित्रं यत् तपस्विभिः । दह्यते कर्मभिस्तेन, चातुरीयमलौकिकी ॥६०॥ अभवद् विघ्नसङ्घात-वियुतं संयुतं महैः । श्रीतातनामनिस्तुल्य-मन्त्रस्मृत्यनुभावतः ॥६१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org