SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ ११ । यदीयविस्फारिविहारिवारै-स्तिरस्कृतौन्नत्यमनोहरश्रीः । क्षु(क्ष)रतुषारद्रवकैतवेन, प्रालेयभूभृत् किमु रौति खिन्नः? ॥२३॥ शिरःप्रदेशस्थसुवर्णकुम्भ-भ्राजिष्णवः सद्गतयोऽपि तुङ्गाः । गलन्मदश्रेण्यभिवादनीया, यस्मिन् विहाराः सुरवारणन्ति ॥२४॥ शंशन्ति यस्मिन् जिनमन्दिराल्यो, मूर्द्धाभिषिक्ता त्विह हेमकुम्भाः । यथा नरेन्द्रस्य शिरोपरिस्था, विभाति कोटीरधृतच्छलेन ॥२५॥ प्रासादवृन्दैरवदातदीप्तिभि-मित्रं स्वकीयं मिलितुं सितत्विष[म्] । प्रेङ्गुत्पताकापटपल्लवच्छला-दूर्वीकृताः किं निजबाहुदण्डाः? ॥२६॥ निष्पादितानेकसिताम्बरश्री-जिनाधिराजः स्वप(?म?)तिप्रभावात् । स्वरोचिषोच्चामलिनाम्बरं सितां-वरं विहारा अपि यत्र कुर्वते ॥२७॥ यत्रोच्चभावस्थितिशालिनि श्री-गुरौ वरे सूरिषु दोषमुक्ते । कदाऽपि नो कुग्रहदृष्टिदोषा, मर्माविधो भव्यजनान् व्यथन्ते ॥२८॥ यस्मिन् जनानां हृदयान्तराले, कलिद्विषां कालकलिर्भयेन । दानादि सर्वस्वमिव स्वकीय-मादाय धर्मो नितरां निलीनः ॥२९॥ महेश्वरान् यत्र निभाल्य भूरीन्, गौर्यश्च सत्यश्च कुरङ्गनेत्राः । किं दम्पती व्यत्यत(य?)भीतितः स्थितौ, सम्पृक्तरूपौ गिरिजा-गिरीशौ?॥३०॥ बहुश(श)स्तनयेन मोदिताः, वरराजाननदीनतान्विताः । कमलाजनकाः सतेजसो, नीरेशा इव यत्र नागराः ॥३१॥ . . निस्सीमसौन्दर्यरमातिरेकं, यत्सुन्दरीणां नितरां निरीक्ष्य । झम्पां ददौ वारिनिधौ सुराणां, सरोजनेत्राः किमिव त्रपातः? ॥३२॥ गृहे गृहे यत्र विभाति(न्ति?) सुव्रताः, सुवासिनीसन्ततयश्च गोगणाः । गोपप्रमोदातिशयं ददाना-स्तन्याऽतिपीनस्तनभारनम्राः ॥३३॥ विमानवद् यत्र विभाति काम-मुपाश्रयः श्रीगुरुपादपूतः । समुद्भवद्भरिसुपर्वशोभा(भः), सदा सुधर्मास्पदमुन्नतश्च ॥३४॥ सञ्जायमानमहनीयसुपर्वकृन्दं, सन्नन्दनं विबुधपुगवसेव्यमानम् । दुःप्रापमल्पसुकृतेन नृभिः सुचन्द्रो-दयादिना---[विमल?]मौक्तिकजालयुक्तैः ॥३५॥ व्याख्यानशाला प्रवरा विशाला, स्तम्भावली तत्र विराजते च । चातुर्यसङ्घन सुसेविता याः(या), पवित्रिता सा गणराजमुख्यैः ॥३६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy