________________
अनुसन्धान-६४ कषायदण्डात्मकसप्ततालकै-नियन्त्रिताया: शिवपू:प्रतोल्याः । प्रोद्घाटने यस्य फणाकलापः, श्रियं दधाति स्फुटकुञ्चिकानाम् ॥१३॥ यः सप्तविश्वाङ्गिसमूहपुण्य-क्षेत्रेषु सप्तस्वपि बोधिबीजम् ।। उ(व)तुं बिभर्ति स्म फणोपधेः किं, हलानि यो दुष्कृतकर्त्तकोऽस्मिन्(?)॥१४॥ यस्य स्फटा भाति शिरःप्रदेशे, साटोपनो(तो?)ऽमी किमु दीर्घपृष्टाः? । अन्तस्थितात्यद्भुततत्त्वसप्त-पीयूषकुण्डावनबद्धकक्षाः ॥१५॥ कल्याणामृतशेवधि(धे)भगवतो यस्य क्षणालोकतः; प्राप्तप्रौढतरप्रसादगुणतो व्यालोऽपि देवेन्द्रताम् । लेभे विघ्नतमोवितानतरणिः सम्पल्लतावारिदः, श्रीवामेयजिनाधिपोऽस्तु भविनां श्रेयस्करस्तीर्थकृत् ॥१६॥ प्रोद्दामः(म)प्रशमं सुरासुरनरैः संसेवितं निर्मलं, श्रीमत्पार्श्वजिनं - - यतिपतिं कल्याणवल्लीघनम् । तीर्थेशं सुरराजवन्दितपदं लोकत्रयीपावनं, वन्देऽहं गुणसागरं सुखकरं विश्वैकचिन्तामणिम् ॥१७॥ भास्वदेवविनिर्मिते वरतरे सिंहासने संश्रितं, चञ्चच्चामरवीज्यमानमनिशं छत्रत्रयीराजितम् । रूप्यस्वर्णमणिप्रभासितवरैः वप्रत्रयीभूषितं; वन्देऽहं जिनपार्श्वदेवविमलं भानूयमानोदयम् ॥१८॥ प्रणम्य श्रीजिनराजपावं, व्यापल्लतोन्मूलननव्यपार्श्वम् । सदा भुजङ्गाधिपसेव्यपाश्र्वं, भव्याङ्गभृत्कामदयक्षपार्श्वम् ॥१९॥
॥ इति जिनस्तुतिः ॥ अथ नगरवर्णनम् - सङ्कीर्णमन्तः पुरुषोत्तमैः सः(स)-श्रीकैरनेकैश्च सतीसमूहैः । दृग्गोचरीकृत्य यदद्भुतं किं, स्वप्नेऽपि सन्तः स्पृहयन्ति नाकम्? ॥२०॥ यस्यां समां वीक्ष्य समृद्धिमुच्च-र्मेदस्वि-मन्दाक्षविषि(घ)ण्णचेताः । निवासमाधाय मनुष्यजाते-रदृश्यदेशे सुरपूः स्थितेव ॥२१॥ कुबेरलोकैः कलिताऽलका किं, कदाऽपि साम्यं समुपैति यस्य । श्रीनन्दनोद्यत्तनुसुन्दरत्वं, विराजि भूयो जनतान्वितस्य ॥२२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org