SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ स्वस्तिश्रीप्रणयप्रकर्षविनमद्वन्दारुवास्तोष्पतिः(ति)श्रेणीना(नां) मुकुटाः स्वकोटिविलसद्वैडूर्यरत्नत्विषाम् । व्याजाद् यस्य पदाभिषेकमुदकैः श्रेयोर्थिनः कुर्वते, स श्रेयांसि यशांसि यच्छतुतमां श्रीपार्श्वतीर्थेश्वरः ॥२॥ स्वस्तिश्रीशतपत्रपत्रनयनासम्भोगलीलाविधिः, श्रीपाश्वप्रभुरस्तु कौशलसुधासिन्धौ सुधादीधितिः । यस्याऽद्याप्यखिलेषु नाकिषु जगज्जङ्घालमुज्जृम्भते, विश्वोद्योतिशय(यश)स्सुधाकरसमा सिद्धापगा पाण्डुरम् ॥३॥ स्वस्तिश्रीललनाविलासविलसत्पड्केरुहस्येशितुदृ(द)ष्ट्वा यस्य वितर्कयन्ति विबुधाश्चित्तान्तरेवं स्फटान् । श्रेयोऽर्थं शिरसि स्फुटं विनिहिता एते सुदूर्वाङ्करात्रैलोक्यप्रभुणा महोदयपुरीप्रस्थातुकामेन किम् ॥४॥ स्वस्तिश्रियः केलिनिकेतनस्य, स्फूर्जत्फणौघाः फलकन्ति यस्य । रत्नप्रभाद्यन्धुमुखानि भव्य-नृणां पिधातुं सुविसङ्कटानि ॥५॥ बभार यः स्फारफटाच्छलेन, दीर्घाग्रहान् नूनमनन्तवीर्यः । । न्यस्तुं जगद्वेश्मशिरस्सु सप्त-भीध्वंसनोद्भूतयशःपताकाः ॥६॥ मान्यः सदापीह सदोपकारी, सतामिति ज्ञापयितुं ध्रुवं यः । वहत्यहीशं शिरसा सहिष्णुं, स्वनिर्मितायाः कमठव्यथायाः ॥७॥ क्षमाभरोद्धृत्युपकारभूत-प्रभूतपुण्यप्रचयातिरेकात् । यन्मूजि लेभे भुजगाधिनाथः, पदं द्विजिह्वस्य कुतोऽन्यथा तत् ॥८॥ अप्रत्नरत्नधुतिदीप्यमाना-श्चकासते सप्त फणा यदीयाः । अन्तःस्थसद्ध्यानपवित्रसप्ता-चिषः शिखाः सप्त बहिर्गताः किम् ॥९॥ बभूव भोगी भुजगोऽङ्गभाजां, भूयिष्ठभीतिप्रददर्शनोऽपि । . विधाय सेवां सफलां यदीया-मनारतं हारिफणामिषेण ॥१०॥ दैत्याधमोन्मुक्तकरालधारा-धराम्बुपातैः प्रशशात् स (प्रशशाम) युक्तम् ।। कोपानलश्चित्रमिदं तु यस्य, ध्यानानलः प्रत्युत वर्धते स्म ॥११॥ नाम्नाऽपि येन समवाञ्छितदायकेना-ऽनभ्यर्थितेन विधुरीकृतकल्पशाखी । अभ्यर्थितैहिकफलप्रददर्शनः किं, झम्पां प्रदातुमचलं त्रपया रुरोह ॥१२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy