________________
-
अनुसन्धान-६४
यदीयवाक्यामृतपूरपाना-नरेश्वरोऽभूदमरेश्वरोऽयम् । तत्त्वावबोधाद् बहुसत्त्वरक्षाद्, दक्षः प्रदेशीव सुकेशिसङ्गात् ॥१०३(१०४)। न चन्दनस्यन्दिनि तत्समीरे, सुधासमुद्रस्य न चाऽपि तीरे । हिमद्युतौ नो हिमवालुकायां, यच्छैत्यमास्ते गिरि यस्य सूरेः ॥१०४(१०५)। मुग्धं न दुग्धं सितयाऽप्युपेतं, न माधुरी खण्डगताऽपि खण्डा । यद्वाग्विलासैस्तुलनामुपेतुं, द्राक्षाऽपि कक्षीकुरुते न पक्षम् ॥१०४(१०६)॥ : सकर्णवर्योग्रसुवर्णपुण्या-लङ्कारसारा सुरसार्थकाम्या । सद्वत्सतोषाश्रयमञ्जुघोषा, यदीय गी: कामदुधैव साक्षात् ॥१०६(१०७)। मन्यामहे यस्य गिरां तरङ्गै-जितान्तरङ्गाऽभवदभ्रगङ्गा । तस्मात् त्रपातोऽत्र पपात भूमौ, तदादि तस्याः खलु निम्नगात्वम् ॥१०७(१०८)॥ जानीमहे यद्वदनेन्दुमध्य-मध्यासिताऽऽकण्ठमवाप तृप्तिम् । पीयूषयूषैः श्रुतदेवता तद्-वचश्छलादुगिरणं तनोति ॥१०८(१०९)
तेजः
महस्विनोऽपि प्रतिपक्षलक्षाः, प्राप्ता यदध्यक्षमलक्षभासः । स्युर्नाऽत्र चित्रं हि रवेः पुरः किं, खद्योतपोतद्युतिडम्बरोऽपि ॥१०९(११०)॥ बाढं समुत्तेजितवाग्विलासा, आसन् खलौघा खलु यस्य दासाः । दर्पोद्भुरा लोलकराः किराताः, किं चक्रिणः किङ्करतां न यान्ति? ॥११०(१११)।। क्रुधैधमानं मुनिदुर्दुरूह-कूटं पटुश्रीनिनिषेध रोषात् ।
यः सूरिशक्रोऽतिमदैरवन्ध्यं, वातापितापीव मुनिः सुविन्ध्यम् ॥१११(११२)। अथ यशःयस्य प्रभो रितरोदयस्य, सरिगिरिग्रावसमुद्रमुद्राम् । प्रयान्त्यतिक्रम्य यशांसि दूरं, तत्स्पर्द्धयैव प्रतिवादिनोऽपि ॥११२(११३)। आशाः समापूरयतः समेषां, यशोऽपि ताः पूरयति स्म यस्य । न तत्र चित्रं विबुधा यदाहुः, कार्ये गुणा: कारणतो भवन्ति ॥११३(११४)। अथ कीर्तिःरूपं च विद्या च यशो महश्च, चतुष्टयीयं शुभमङ्गलानाम् । यदीयकीर्तेर्दशदिग्जयार्थे, कृतोद्यमा याः पुरतश्चकास्ति ॥११४(११५)।
१. 'भृतो मृषा न' - पाठां. ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org