SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ विश्वोपकारप्रवणस्य यस्य, सूरेविनिर्माणविधौ च्युता ये । क्लृप्ता विधात्रा परमाणुभिस्तैः, कल्पद्रु-चिन्तामणि-कामकुम्भाः ॥९०(९१)। विद्वेषिणां मूर्द्धनि वज्रतेजाः, शिरोमणिः सर्वगणाधिपानाम् । मुक्तामयाङ्गश्च बभस्ति योऽत्र, श्रीरत्नसूरिः किल रत्नमूर्तिः ॥९१(९२)। प्रपूरयन्निष्टमनिष्टहन्ता, सन्तापहृत् पुण्यफलोपपन्नः । सुस्कन्धबन्धः सुकृतैकमूलो, यत्पञ्चशाखः खलु कल्पशाखी ॥९२(९३)। वर्णस्तनोश्चम्पककम्पकारी, स्वरश्च येषाममृतानुहारी । हितोपदेशश्च जनोपकारी, भाग्योदयस्तीर्थकरानुसारी ॥९३(९४)॥ लावण्यलीलालहरीविहारि-सौभाग्यमुच्चैर्वचनातिचारि । रूपं च पञ्चेषुमदापहारि, परं मनस्तु प्रमदाविकारि ॥९४(९५)॥ पुष्पायुधं मामजयद् यदेष, भूयोऽपि योद्धं तदनेन कामः । रोषादिवाऽऽसीद् विषमायुधोऽसौ, तथाऽप्यनङ्गो न जयी सदङ्गात् ॥९५(९६)। समस्तशास्त्रार्णवपारदृश्वा, मत्तोऽपि मत्तो मतिमानितीव । विभाव्य भूयोऽभ्यसनाय देवी, न पुस्तकं मुञ्चति हस्ततो गीः ॥९६(९७)। कुशाग्रबुद्धेरिति यस्य जाने, सरस्वतीयं सहजानुजाता । बृहस्पतिर्मङ्गलपाठको ज्ञः, कवि: कलावांश्च गृहाम्बुदासाः ॥९७(९८)। यदाननाग्रे प्रतिवादिनोऽपि, न शब्दमात्रोच्चरणे समर्थाः । झरन्मदोग्रा अपि कुम्भिनः किं, पञ्चाननाग्रे प्रथयन्ति गर्जिम्? ॥९८(९९)॥ सर्वेषु शास्त्रेषु यदीयबुद्धिः, क्वचिन्न चस्खाल सुदुर्गमेषु । । । सान्द्रद्रुमद्रोणिवनेषु नूनं, तरङ्गभङ्गीव समीरणस्य ॥९९(१००)। यदी मेधाविषयेऽखिलोऽपि, स्वान्यागमोऽमादिति नाऽत्र चित्रम् । यादोद्रिपूर्णोऽपि न कि प्रयातः, पीताम्बुराशेश्चुलुकत्वमब्धिः? ॥१००(१०१)। कुमारपालाभिधभूमिपालं, यथा प्रथावान् गुरुहेमसूरिः । प्राबोधयत् तद्वदिहाऽमरेशं, राणं सुरत्राणमिव प्रभुर्यः ॥१०१(१०२)। अथवा कुमारपालप्रतिबोधकत्वात् श्रीहेमसूरिन तथा जनेषु । .यथाऽमरेशप्रतिबोधनेन, श्रीरत्नसूरिहि चमत्करोति ॥ आबाल-गोपालमिति प्रसिद्धि-हेम्नोऽधिकं रत्नमतोऽस्ति सत्या ॥ ॥१०२(१०३)॥ षट्पदी ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy