________________
९०
अनुसन्धान-६४
स्वाध्यायतः पञ्चममङ्गमञ्चत्-प्रपञ्चटीकोपगतं क्षणेऽपि । तदेव सूत्रं परिवाच्यमान-ममानमानन्दपदप्रदायि ॥७७(७८)। विशुद्धसिद्धान्तवितर्कयुक्ति-प्रत्युक्तिकृत्कर्कशतर्कविद्या । हृद्याऽनवद्याऽद्भुतगद्यपद्या, पद्याऽच्छसाहित्यसुधैकनद्याः ॥७८(७९)॥ . .. अधीतिबोधाचरणप्रचारै-रुपाधिभेदैः परिभाव्यमाना । नानार्थसम्पत्तिसमर्थनेन, विभाव्यते कामगवी प्रवीणैः ॥७९(८०)॥ . . छन्दांस्यलङ्कारविचारसार-शब्दानुशक्तिप्रमुखागमाश्च । विद्यार्थिसार्थेषु निवेद्यमाना, मानातिगज्ञानकृतो भवन्ति ॥८०(८१)॥ योगप्रयोगादिकसाधुसाध्य-क्रियाविशेषाः खलु तेऽप्यशेषाः । विधीयमाना भगवत्प्रसादाद्, भूता भवन्त्येव च निर्विवादाः ॥८१(८२)॥ . सञ्जायमानेष्वथ धर्मकर्म-स्वेवं समग्रेषु समाजगाम । सांवत्सरं पर्व सुपर्वरत्न-कल्पं मनःकल्पितदानदक्षम् ॥८२(८३)। तत्राऽर्हदर्चार्चनधर्मचर्चा-प्रभावनाभिः श्रुतभावनाभिः । प्रभावितं सत्क्षणलक्षणीय-क्षणैरवाच्युत्तमकल्पसूत्रम् ॥८३(८४)। अष्टाहिकालक्षितपक्ष-मासो-पवासमुख्यैः प्रचुरैस्तपोभिः । प्रदीपितं लम्भनिकाधिकाभि-विभूषितं मोदकपारणाभिः ॥८४(८५)॥ गर्जद्घनध्यान-गजेन्द्रशोभा-ऽक्षोभाऽश्वभास्वत्प्रकरैः पुरोगैः । विचित्रवादिनविशेषनादै-मुंगेक्षणागीतनिबद्धवादैः ॥८५(८६)। परिस्फुरद्भरिपताकिकाभि-विभ्राजिते भूमिनभोविभागे । चैत्यप्रपाटीरचनाऽतिचारु-चर्या चकास्ति स्म सुविस्मयाय ॥८६(८७)। इत्यादिकातुच्छमहोत्सवाच्छं, प्रवर्तत प्रास्तसमस्तविघ्नम् । प्रवर्तते चाऽनुदिनं सशर्म, सद्धर्मकर्माऽथ गुरुप्रसत्तेः ॥८७(८८)। अथ श्रीगुरुराजवर्णनम्
सूरि¥रीकृताराति-भूरिपूरितकामिनः । ऊरीकृतोपदेशो यो हारहूरीभवद्गिरा (?) ॥८८(८९)। काव्यं यशो द्विषद्गर्वं, सर्वसूरिशिरोमणिः ।
चरीकर्त्ति बरीभर्ति, सञ्जरीहर्ति यः क्रमात् ॥८९(९०)। १. ०नं, सन्देहसन्दोह विषापनोदि - पाठां० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org