SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ ८७ बुद्धिप्रपञ्चैरभयस्मयघ्न-श्चाणक्यचातुर्यमदापहारी । साम्राज्यलक्ष्मीकरिणीस्थिरत्व-सम्पादनालानसमानशौर्यः ॥४०(४१)॥ युग्मम् ॥ आजन्ममूलात् फलदं प्रियं स्वं, बाढं परिष्वज्य रसाभिषिक्ताः । अप्याप्ततारुण्यभराः कृशाङ्ग्यो, रङ्गदुकूलोद्गतपल्लविन्यः ॥४१(४२)॥ पवित्रपत्रालिविचित्रगात्र्यः, पुष्पप्रकाशापितसत्फलाशाः । श्राद्ध्यः सुराणां लतिका इवाऽति-कामप्रदा यत्र मनो हरन्ति ॥४२(४३)। युग्मम् ॥ तत्र श्रीमति वंशपालनपुरे गर्जन्नृपेभोद्धरे, चञ्चच्चैत्यविचित्रकेतुललितैः स्वर्गर्द्धिसन्तर्जकै(:) । शत्रुक्षत्रकलत्रनेत्रसलिलप्रक्षालितांहिद्वयश्रीमद्राउलसेवनीयचरणश्रीपूज्यसम्भाविते ॥४५(४४)॥ ॥ इति श्रीवागडदेश-वांसवालानगरवर्णनम् ॥ सम्भूय भूयोऽपि हि राजपार्वात्, सप्तर्षिभिःकमृगोऽप्यमोचि । साधोस्तुलां याति ततो न यस्याः, श्रद्धालुनिर्मोचिर्तनैकजन्तोः ॥४४(४५)॥ सौरभ्यगर्भाच्छसहस्रपत्रा-ऽऽतपत्रशोभा परितो दधानाः । । वलक्षपक्षाण्डजधूतपक्षैः, संवीज्यमाना व्यजनैरिवेशाः ॥४५(४६)॥ पातालमूलामृतकुम्भमध्या-पतच्छिरौधैरिव पूर्णकण्ठाः । तड़ागभागा रचयन्त्यकुण्ठा-मुत्कण्ठतां यत्र विचित्रलक्ष्म्या[:] ॥४६(४७)।युग्मम्।। स्नात्वाऽथ यत्तीरमभिव्रजन्त्यः, प्रदीप्तचामीकरचारुकान्त्यः । . विभान्ति रामा नयनाभिरामा, रम्भाः पयोधेरिव निस्सरन्त्यः ॥४७(४८)॥ अभ्रंलिहै: शुभ्रतरैरदभैः, शिरोविराजत्कलधौतकुम्भैः ।। महीशगेहै: क्रियते विभाते, यत्रोदितार्कस्फुटकोटिशङ्का ॥४८(४९)। मौग्ध्येन सन्दिग्धिमुपेयुषोः स्वं, वीक्ष्याऽनुबिम्बं मुकुरालयेषु । यूनोभवेद् यत्र यथार्थबुद्धि-हस्तग्रहान्नूपुरसिञ्जिताच्च ॥४९(५०)॥ छिन्ना किमेषा मम मौक्तिकस्रग, व्यापारयन्तीति करं भ्रमेण । नक्षत्रबिम्बे स्फटिकाङ्गणेषु, यत्रोपहासाय न कस्य मुग्धाः ॥५०(५१)॥ १. 'चितजन्तुराशेः' पाठां. ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy