________________
अनुसन्धान-६४
मयि स्थिता वासववासपूस्तु, क्षोण्यां तथा राउलराजधानी । श्रेष्ठाऽनयोः केति यदीक्षितुं किं, सत्तारकाक्षीणि वियद् दधार ॥२८(२९)॥ चौरः परं यत्र च पौरनारी-सौरभ्यहारी पवनस्तथा च । यूनोर्मनोभूरणभूरतेषु, द्विजाभिघाता: करजक्षतानि ॥२९(३०)॥ .. सर्वापहारः क्विपि शब्दशास्त्रे, निस्त्रिंशता चोद्भटयोधशस्त्रे । पयोधरत्वेऽपि कठोरता स्त्री-वक्षोजयोस्तद्भुवि वक्रिमा च ॥३०(३१)॥ . . मेघोदये वै मलिनाम्बरत्वं, गुणच्युतिः कार्मुकमुक्तबाणे । .... बाणप्रयोग: स्मरतश्च यूनां, नाऽन्यत्र कुत्राऽपि तु यत्र लोके ॥३१(३२)॥
॥ त्रिभिरेकोऽर्थसम्बन्धः ॥ लोलेक्षणानां निशितैः कटाक्षै-ररुन्तुदैर्यत्र जनैरतर्कि । न पुष्पबाणः खलु पञ्चबाणो, जगज्जिघांसुः शतकोटिबाणः ॥३२(३३)॥ रूपश्रीसागरीभूता, दृष्ट्वा यत्रत्यनागरी । रागरीतिक्रमः कोऽपि, हा! गरीयान् भवेन्नृणाम् ॥३३(३४)॥ मन्दाकिनीसत्सिकतातताच्छ-कर्पूरपूरेषु चतुष्पथेषु ।' यत्रेन्द्रनीलैर्व्यवहारिपुत्रा, दीव्यन्ति दिव्यैरिव काचगोलैः ॥३४(३५)॥ कस्तूरिका-चन्दन-चन्द्र-कश्मी-रजापणैर्यत्र दिशो दशाऽपि । उच्चैरवास्यन्त सदावदातैः, श्रीरत्नसूरेरिव सद्यशोभिः ॥३५(३६)॥ भवन्ति यस्मिन् गृहमागतेभ्यो, महेभ्ययोषा हि वनीपकेभ्यः । मन्दादरा धान्यकणान् प्रदातुं, सुव्यक्तमुक्ताप्रसृतिप्रदात्र्यः ॥३६(३७)।। स्फुरदाजमार्गे चतुष्कानि यस्मि-श्चतुष्के चतुष्केऽतितुङ्गा निकायाः । निकाये निकाये मनोज्ञा गवाक्षा, गवाक्षे गवाक्षेऽतिवीक्ष्या मृगाक्ष्यः ॥३७(३८)। मृगाक्ष्यां मृगाक्ष्यां वलक्षाः कटाक्षाः, कटाक्षे कटाक्षे च लक्षं विलासाः । विलासे विलासे कलं तत्सुगीतं, सुगीते सुगीते यशः श्रीगुरूणाम् ॥३८(३९)॥ कर्पूरचन्द्रः क्षितिचन्द्रमान्यः, कोष्टारिको निर्मलकोष्टबुद्धिः । यत्राऽर्थिसार्थेप्सितदानवर्षे-रमन्दमानन्दभरं तनोति ॥३९(४०)।
२. 'समि(मी)र' इति टि. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org