SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ८४ सत्थिसिरीरइभवणं, भुवणत्तयभासणुग्गभाणुनिहं । निव्वाविअभवदाहं, सीअलनाहं पणिवयामो ॥६॥ तिहुअणलोअणकुमुआ - करसारयपुण्णिमाकुमुअबन्धू । देसि असिवसुहलाहो, सीअलनाहो जए जय ||७|| सीअकरसीअलेहिं, करुणकडक्खेहिं पिक्खिओ जेण । हवइ सया सुकयत्थो, स पसत्थो सीअलो जयउ ॥८॥ . अतणुतणुकंतितज्जिअ - मयणमओ संधुओ सुरगणेहिं । भुवणोवयारनिउणो दिढरहतणओ जए जयउ || ९ || परउवयारपरेसुं, रेहं पत्तो समत्तसुहचित्तो । मित्तो भविपउमाणं, जिणराओ रायए लोए ||१०|| इति प्राकृतभाषा ॥ मोहमहीरुहबंधुर-सिंधुरकरणि सुसिद्धिकरचरणं । करुणामयमहिममहा-गेहं संदेहतिमिरहरं ॥११॥ गुणमणिनिवहकरंड, भवपारावारतारणतरंडं । तरुणतरतरणिभासं, वंदे देवं दयावासं ॥ १२ ॥ युग्मम् ॥ अनुसन्धान- ६४ ॥ इति समसंस्कृतभाषया श्री सुपार्श्व ( शीतल ? ) प्रणामः ॥ स्वस्तिश्रियां निरवधिर्निधिरेव साक्षाद्, विश्वत्रये प्रतिनिधिः प्रतिभासते यः । कल्लाणकंतिभरतज्जणरूववं वि, कल्लाणकोडिजणओ जणओवयारी ॥१३॥ पार्श्वप्रभुर्भूरिविभूतिसूतिर्भूयात् प्रसन्नः सुकृतैरखिन्नः । फणावली रेहइ जस्स सीसे, किं चित्तवल्ली सुरसाहिरूढा ? ||१४|| रूपस्वरूपमिदमप्रतिरूपमेव, मन्यामहेऽङ्गिमहनीयतमस्य यस्य । मोहप्परोहदलनिद्दलणं वि तं जं, मोहं जणेइ भुवणत्तयलोअणाणं ॥१५॥ ॥ इत्यर्द्धसंस्कृत-प्राकृतभाषासाटकेन श्रीपाश्वजिनप्रणामः ॥ इति नुतिमुपनीय श्रीजिनेन्द्रानतन्द्रा - नुदयपुरवरस्थान् स्थैर्यधैर्यातिसुस्थान् । अभिमतफलसिद्धयै कामकुम्भप्रभावां स्त्रिभुवनमहनीयान् भक्त्यभिव्यक्तियुक्त्या ||१६|| || इति श्रीजिनवर्णनम् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy