SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ 3 कृतिकारे कृतिमां प्रयोजेल छन्दोनुं वैविध्य ध्यानार्ह छे. प्रस्तुत पत्रनी नकल अमने सुरत-श्री नेमि-विज्ञान-कस्तूरसूरि ज्ञानमंदिरमांथी प्राप्त थयेल छे. नकल मेळवी आपवा बदल संस्थाना कार्यवाहकोनो खूब-खूब आभार । ॥ ८०॥ स्वस्तिश्रीव्रततिस्थिरस्थितिकृतिस्कन्धप्रबन्धोद्धरः; सच्छायः सरसामृतोत्तमफलप्राप्त्यै जयत्यद्भुतः । तापव्यापनिवारणैकपटुर्तासत्यापितस्वाभिधो, यः श्रीशीतलतीर्थनायकवरः कल्पद्रुकल्पोऽवनौ ॥१॥ स्वस्तिश्रीमधुराधरामृतरसास्वादैकलीनश्चिरं, सद्रत्नत्रयसंयुतां शुभधियं सञ्चार्य दूतीं पटुम् । भुङ्क्ते सौख्यमनारतं स्थिररतियः स्थायिभावोद्भवं, प्राप्तानन्दपदः,सदा सहृदयस्तोतव्यसंस्थास्थितिः ॥२॥ स्वस्तिश्रीर्यदुदारपादकमलं प्राप्य प्रमोमुद्यते, राजदाजमरालबालपटलीक्रीडागृहं सस्पृहम् । प्रीतिप्रसुपर्वसर्वमधुपैः पेपीयमानं पुनश्चित्रं यत् कुट(क)टुकण्टकैविरहितं युक्तं जडापाततः ॥३॥ स्वस्तिश्रीर्यदुपासनप्रणयिनामवं श्रयत्यञ्जसा, नृत्यं वारविलासिनीव तनुते देवी सरस्वत्यपि । सत्कीर्तिर्जगतां त्रयेऽपि पथगेवोच्चैः पुनीतेतरां, विद्विड्हत्तटपाटनैकपटुधीः स स्तादभीष्टश्रिये ॥४॥ स्वस्तिश्रीस्तनतुङ्गशैलशिखरे हारस्फुरन्निर्झरे, रोमालीघनशाद्वलाञ्चितलसन्नाभीहदोद्भासिते । प्रोन्मादिप्रतिवादिसिन्धुरघटाव्यापाटनप्रक्रमैर्यः श्रीमान् भुवनत्रये विजयते शार्दूलविक्रीडितैः ॥५॥ इति संस्कृतभाषा ॥ १. 'अन्वर्थीकृतः' इत्यर्थः ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy