________________
६८
अनुसन्धान-६३
(२४) हे नालिकेर! समाः किंभूता(ताः) सूर्या:? कराणां- किरणानां समूहो येषु
ते काराः ॥२४॥ (२५) हे नालिकेर! समाः(मा) किंभूता पद्मा? करसमूहो यस्यां सा कारा ॥२५॥ (२६) "कारो बन्धे निश्चये च, बले यत्ने यतावपि । बन्धने बन्धनागारे" इति
विश्वः । हे नालिकेर! समाः(मा) किंभूता सूना? कारा, कारो- बन्धो
यत्र सा ॥२६॥ (२७) हे नालिकेर! समाः किंभूताः(ता) मल्लाः?, कारो- बलं येषु ते काराः
॥२७॥ (२८) हे नालिकेर! समाः किंभूताः शात्रवाः? कारो- बन्धनं येषु ते काराः
॥२८॥ (२९) हे नालिकेर! समाः किंभूता चिन्तामणिः(चिन्ता?)? कारो- यत्नं वर्त्तते
यत्र सा कारा ॥२९॥ (३०) "कालो मृत्यौ महाकाले, समये यमे कृष्णे (यम-कृष्णयोः)। [कृष्णनिवृत्तौ
काला] तु, नीलीमञ्जिष्ठयोः (रपि)" इति विश्वः । हे नालिकेर ! समाः किंभूताः(ता) मानवाः? कालो- मृत्युर्येषु ते कालाः, रलयोरैक्यात्
॥२९॥ (३१) [हे नालिकेर! समा] किंभूता क्षेत्रभूमिः? काला- धूली वर्त्तते यस्यां
सा काला ॥३०॥ (३२) हे नालिकेर! समाः । ..... काला- मञ्जिष्ठा ॥३१॥ (३३) "अ: शिवे केशवे वायौ, ब्रह्म-चन्द्राग्नि-भानुषु । ई रमा-मदिरा-मोहे,
महानन्दे शिरोभ्रमे ॥ आः स्वयम्भूस्तथोक्ते स्या-दव्ययं कोप-पीडयोः । इ: कुत्सार्थे पिपासेऽपि, निषेधे नयनभ्रमे ॥" इत्येकाक्षरी ॥ किंभूता वे(वैष्णवः? हे आलिके! हे अरस! मायाः कारः- निश्चयो येषु
ते माकाराः ॥३२॥ (३४) आ:- स्वयम्भूः शं- सुखम् आर । हे ना० हे का! ॥३३॥ (३५) हे आलिके! हे अरस! त्वयि आ:- कोपो न वर्त्तते, अपि तु वर्तते
॥३४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org