SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६३ (४) (६) (३) हे नालिकेर! समाकाः, शममकन्ति- कुटिलं गच्छन्तीति समाकाः, 'अकि कुटिलगतौ' । किंभूताः? राः, राजन्ते इति राः ॥३॥ हे आलिके! रसमा वर्तते रसस्य- पानीयस्य मा- शोभा । किंभूता? कारा, कानां- मयूराणामारः प्राप्तिर्येषु ते कारा, न कारा अकाराः(रा), अकारा न ॥४॥ [हे आलिके!- हे सखि!] किंभूताः शमिनाः(नः)? रसमाकाराः, रसाः शृङ्गारादयः, मा- लक्ष्मी[:] स्वर्णहिरण्यरूपा, अकानि- दुःखानि, तेषामारः- प्राप्तिर्येषु ते रसमाकाराः । एवंविधा न ॥५॥ हे अलिक! ना- पुमान्, अर्थाज्जिनो वर्त्तते । ईरयति- प्रेरयति समानिसमस्तानि अकानि- दुःखानि अराणि- वैरिसमूहानि [च] आ- समन्ताद् योऽसौ ईरसमाकारा ॥६॥ (७) हे नालिकेर! समा:- समस्ताः(स्ता) अकारा:- सुलक्षणानि वर्त्तन्ते तीर्थङ्करे ॥७॥ (८) हे नारिके! --- रसोरा (रसमा) वर्त्तते । रसवत्- पानीयवत् निर्मला मा- शोभा वर्त्तते । किंभूता? कं- सुखं आ- समन्ताद् राति- ददाति [कारा], 'रा-ला आदाने' । (९) हे नालिकेर! समाः- सज्जनाः(ना) घनाश्रयो वर्त्तते । कः सूर्यः आ समन्ताद् रा- मेघो वर्त्तते यत्राऽसौ काराः ॥९॥ (१०) हे नालिकेर! समाः- शर्मिनः किंभूताः? काला:- श्यामाः, मलमलिन गात्रत्वात् । (११) हे नालिकेर! समाः समुद्राः वर्तन्ते । किंभूताः? क:- अग्निः, अर्थाद् वडवानलः, तस्याऽऽर:- प्राप्तिर्येषु ते काराः, 'को ब्रह्मा आत्मप्रकाशकार्क केलिवायुयमाग्निषु' । (१२) हे नालिकेर! किंभूता व्याकरणगणाः? समा(:) सर्वेऽकारादयो वर्णा येषु ते समाकाराः ॥१२॥ (१३) हे नालिकेर! समाः तटाकाः किंभूताः? कानां- पानीयानामार:- प्राप्तिर्येषु ते काराः ॥१३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy