________________
१७८
अनुसन्धान-६३
द्वि० - असौ श्रीसङ्ग्रामः यत्कारणात् पुण्यवृत्तार्थ- पवित्रकाव्यकरणाय सतांविदुषां सुष्ठवश्च ते वर्णाश्च सुवर्णाः सुवर्णानां वारः- समूहः सुवर्णवारस्तं राति इति । लब्धवर्णा विद्वांसः अस्य श्लोकं कथमाहुः? कोऽपि कथयिष्यति - स्तोका वर्णा दत्तास्तन्निषेधार्थं वारशब्दः । अथैवं कश्चिद् विपश्चिन्निवेदयिष्यति - अक्षराणि बहतराणि दत्तानि परं मध्यस्थिराणि दत्तानि, परं मध्यस्थितासभालभ्यकुवर्णत्वात् तानि कानिचिदवित्तानि ततस्ते वर्णनसवर्णाः सर्वे वर्णा न । तन्निराकरणाय 'सुवर्णे'ति पदम्। अथवाऽर्थवादी कोऽपि वादी वदिष्यति, वर्णा सवर्णा भवन्तु किन्तु डित्थडवित्थादिशब्दवन्नाऽर्थदानि कतिचित् पदानि । तदूहापोहार्थमर्थसारमिति विशेषणम् ।
तृती० - असौ सतां मालवदेशनिवासिनां काचकस्तीरपरिधायिनां पुण्य० पवित्रवृत्तार्थ- पवित्राचारार्थं सुवर्णवारं राति । इह देशे घना म्लेच्छजना अतोऽभङ्गस्तत्सङ्गः, तेन विचितत्वेऽशुचिता, पुनः पुनः स्नानं शीताधारणं, परं स्वर्णपानीयेन सुकरा कायपवित्रतापत्तिः, ततो देवपूजादिधर्म-कर्मप्रवृत्तिः, तस्मात् तेभ्यः समेभ्यः सुवर्णवारं ददाति । किं० सुवर्णवारं ? सदानिवारं दानिनां वारो- अवसरः, उपलक्षणत्वाद् वासरः, "नैवाहुतिर्न च स्नान'"मित्यादिवचनात् सह दानिवारया वर्तते यत् तत् सदानिवारम् । ते लोका अस्य सुवर्णस्य तारं रूपं कथमाहुः । किंलक्षणास्ते ? दिवसत्वाद् लब्धः पीतवर्णो यैस्ते लब्धवर्णाः । तैः काचादिपरिधाविभिः सुवर्णं रूप्यं च नाम्नैव श्रुतं, न तु दृष्टं नैव स्पृष्टं किं० सुव० । श्लोकः कीर्तिरूपम् ॥८७॥
श्रीसङ्ग्रामेऽभिरामे विमलगुणगणा येऽत्र तेषां न पारं, याति ब्रह्माऽपि वैकोऽस्त्यनणुरपगुणो यत् पितुः कीर्तिभीरोः । स्वीयां तामेकशूरां त्रिभुवनभवने वासयत्यादरेणैतस्याऽयं वा न दोषः सुत इह लभते पैतृकं येन सर्वम् ॥८॥
अव० - अन्या या भीरुः स्त्रीभवति सा स्वावासे अन्यां स्त्री निवासयति, अतः श्रीनरदेवकीर्त्या श्रीसनामकीत्तिस्त्रिभुवनभवने वासिता । परं या एकशूरा भवति सा, अन्यां न सहते । असौ श्रीसङ्ग्रामस्तादृशीं स्वां कीत्तिं त्रिभुवने वासयति । अतोऽस्याऽयं महान् दोषः । यत उक्तं रघुकाव्ये -
"एक एव महादोषो, भवतां विमले कुले । लुम्पति पूर्वजां कीर्ति, जाता जाता गुणाधिका" ॥८८॥ लक्ष्मीरेत्याऽमुमाहाऽपनय सुनय! मे चञ्चलत्वं कलङ्क, सोऽयं स्वप्रत्ययार्थं जनविदितमदाद् दक्षिणं बाहुमस्यै ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org