________________
अनुसन्धान-६२
पत्रना पृष्ठभागमां पौरुषी (पोरिसी)- यन्त्र, तथा पांच समिति, १० यतिधर्म इत्यादिन गाथा तथा तेना अर्थ साथे विवरण छे.
शीलशेखरगणिकृता श्रीदेवसुन्दरसूरिविज्ञप्तिः
गोअम-सुहम्म-जंबू पभवो सिज्जंभवा य आयरिया । अन्ने वि जुगप्पहाणा पई दिट्ठई सुगुरु ते दिट्ठा ।।१।। अज्जु कयत्थो जम्मो अज्ज कयत्थं च जीवियं मज्झ । तुह दंसणामयरसेण सित्ताइं नयणाइं ॥२॥ अवयरिया सुरधेणू संजाया मह गिहे कणयवुट्ठी । दारिदं अज्ज गयं दिढे तुह सुगुरु ! मुहकमले ॥३॥ चिंतामणिसारिच्छं सम्मत्तं पावियं मए अज्ज । संसारो दूरिकओ दिढे तुह सुगुरु ! मुहकमले ॥४॥ हत्था ते सुकयत्था जे किइकम्मं कुणंति तुह चरणे । वाणी बहुगुणखाणी सुगुरुगुणा वन्निया जीए ||५|| "अहो ! ते निज्जिओ कोहो अहो ! माणो पराजिओ । अहो ! ते निरक्किया माया अहो ! लोहो उ वसीकओ ॥६।। अहो ! ते अज्जवं साहु अहो ! ते साहु मद्दवं । अहो ! ते उत्तमा खंति, अहो ! ते मुत्ति उत्तमा ॥७॥ इहंसि उत्तमो भंते ! पच्छा होहिसि उत्तमो । लोगुत्तमुत्तमं ठाणं सिद्धिं गच्छसि नीरुओ ||८॥" सो देसो तं नगरं तं गामं सो अ आसमो धन्ना । जत्थ पहु ! तुम्ह पाया विहरंति सयावि सुपसन्ना ॥९।। जह सरइ सुरहि वच्छो वसंतमासं च कोइला सरइ । वं(वि)झं सरइ गयंदो तह अम्ह मणं तुमं सरइ ॥१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org