SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ओगस्ट - २०१३ ३९ श्रौषट् वौषट् वषट् स्वाहा स्वधा देवहविर्तुतौ । अस्तु श्रौषट्, अस्तु वौषट्, वषडिन्द्राय, सोमाय स्वाहा, स्वधा पितृभ्यः । एवं यथा तथा चेव साम्ये । यथा कर्ण एवं पुरुषः । यथा चैत्रस्तथा मैत्रः । जातां मन्ये शिरसि मथितां पद्मिनी बाष्परूपाम् । शारदाभ्रमिव पेलवमायुः । अभ्युपगमेऽथ किम् । देवदत्त गच्छस्यथ किम् ? सह साकं समं सार्द्धं सत्राऽमा । पुत्रेण सहाऽऽगतः स्थूलो गोमान् वा । एवमन्येऽपि । हमसंमतौ । हं क एवमाह । हि स्फुटोड(?) । को ह्यबालिशो हस्तगतं पादगतं कुर्यात्(?) । अतर्कितेऽकस्मात् सहसैकपदे तथा वियोगे । किमित्यकस्मात् कुप्यसि । दिव: प्रसूनं सहसा पपात । अयमेकपदे तथा वियोगे । नकिरौपम्ये । मेघो नकिर्वर्षति । यदि नाम विपर्यये । यदि नामेति प्रकृतस्य विपर्यये । विप्रोऽसि यदि नाम मूर्खः । कदाचित् कर्हिचिज्जातु । कदाचित् विहरन् सोऽथ चित्रकूटमुपाययौ । तथा कहिचित् । न जातु काम: कामानामुपभोगेन शाम्यति । अहङ्कारेऽहम् । अहंयुः । शुभे शुभम् । शुभंयुः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy