________________
ओगस्ट
-
२०१३
कुं त्वं करोषि ।
अतिशये शुकम् । शुकं शोभते ।
किंवृत्ताच्चिच्चनाऽकार्त्स्न्ये ।
अकात्स्र्त्स्न्ये- असाकल्ये- किप्रत्ययतोऽत्र किंवृत्तम् । कश्चित् कौचित् क्वचित् कदाचित् । एवं चन । कच्चित् कामप्रवेदने ।
कच्चि जीवति मे माता ।
किमोऽल्ये न्यौ मनागीषत् ( ? ) ।
किञ्चिद् ददातीत्यादि ।
प्रेत्याऽमुत्र भवान्तरे ।
अन्यो प्रेत्य तस्य भुङ्क्ते ।
अमुत्र भविता यत्ते तच्चिन्तय शुभाशुभम् ।
नञ्नो द्वाभ्यां हि चेन्नाद् वा नहि कं खलु मा स्म माङ् माकिर्भवतु पर्याप्तं किं कृतं पूर्यतेऽस्त्वलम् ।
निषेधे - न पठति बुध्यते । नो मनुष्यः । नहि नहि महिमानं प्राप्य तृप्यन्ति भूपाः । न हि पठसि त्वम् । न चेत् कर्त्तव्यम् । न वा पचसि । अस्ति ते किञ्चिन्नहि कमिति । खलु कृत्वा । मा स्म कार्षीः । रक्षां माकि: कुरु । भवतु तेन धनेन । पर्याप्तं व्यवसायेन । किं धनेन । कृतं धनेन । पूर्यते प्रणामेन । अस्तु भोजने । अलं कृत्वा ।
वर्त्ततेऽस्ति द्वौ नादमङ्गल-सत्तयोः ।
अमङ्गलनिषेधे- समराभिमुखे पत्यावश्रु निपातसे न वर्त्तते तस्याः ।
सत्तानिषेधे - नास्तिकः ।
नवै निषेधनियमे विशेषप्रतिषेधने । नवै दुर्जनानामवाच्यमस्ति नैवेत्यर्थः । नवै उपहतः श्रियाः स्मरिष्यति ।
पक्षान्तरे चेद् यदि स्यात् ।
सन्तश्चेदमृतेन किं, यदि खलास्तत् कालकूटेन किम् ।
ओमेवं परमं मते ।
३७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org