SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ओगस्ट - २०१३ कुं त्वं करोषि । अतिशये शुकम् । शुकं शोभते । किंवृत्ताच्चिच्चनाऽकार्त्स्न्ये । अकात्स्र्त्स्न्ये- असाकल्ये- किप्रत्ययतोऽत्र किंवृत्तम् । कश्चित् कौचित् क्वचित् कदाचित् । एवं चन । कच्चित् कामप्रवेदने । कच्चि जीवति मे माता । किमोऽल्ये न्यौ मनागीषत् ( ? ) । किञ्चिद् ददातीत्यादि । प्रेत्याऽमुत्र भवान्तरे । अन्यो प्रेत्य तस्य भुङ्क्ते । अमुत्र भविता यत्ते तच्चिन्तय शुभाशुभम् । नञ्नो द्वाभ्यां हि चेन्नाद् वा नहि कं खलु मा स्म माङ् माकिर्भवतु पर्याप्तं किं कृतं पूर्यतेऽस्त्वलम् । निषेधे - न पठति बुध्यते । नो मनुष्यः । नहि नहि महिमानं प्राप्य तृप्यन्ति भूपाः । न हि पठसि त्वम् । न चेत् कर्त्तव्यम् । न वा पचसि । अस्ति ते किञ्चिन्नहि कमिति । खलु कृत्वा । मा स्म कार्षीः । रक्षां माकि: कुरु । भवतु तेन धनेन । पर्याप्तं व्यवसायेन । किं धनेन । कृतं धनेन । पूर्यते प्रणामेन । अस्तु भोजने । अलं कृत्वा । वर्त्ततेऽस्ति द्वौ नादमङ्गल-सत्तयोः । अमङ्गलनिषेधे- समराभिमुखे पत्यावश्रु निपातसे न वर्त्तते तस्याः । सत्तानिषेधे - नास्तिकः । नवै निषेधनियमे विशेषप्रतिषेधने । नवै दुर्जनानामवाच्यमस्ति नैवेत्यर्थः । नवै उपहतः श्रियाः स्मरिष्यति । पक्षान्तरे चेद् यदि स्यात् । सन्तश्चेदमृतेन किं, यदि खलास्तत् कालकूटेन किम् । ओमेवं परमं मते । ३७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520563
Book TitleAnusandhan 2013 09 SrNo 62
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy