________________
जून - २०१३
यत्र श्रीसदने दुरन्तपरिधेर्वप्रस्य भास्वद्दुते
___ानावर्णमणिप्रसाधितलसद्भित्तेः प्रतिच्छन्दतः । नानावर्णपयोभृताऽस्ति परिखा वृत्ता समन्ताद् भृशं,
__स्वर्गीशस्य धनुर्द्वयीव पतिता व्योम्नोऽवनौ योजिता ॥१३।। रङ्गदोगिजनावलीकृतलसद्धृपोत्थधूमाभ्रभृत्,
सन्मार्दङ्गिकवाद्यमानमुर[ज] _ _ _ _ _ गर्जितः । रत्नाष्टापददीप्यदङ्गललनारोचिस्तडिद्भासुरः,
प्रत्योकः प्रतिघस्रमेव जलदो यत्रोच्चकैदृश्यते ॥१४॥ यस्मिन् वासनिकेतनस्य दिविषद्धामधुतिध्वंसिनो,
___ भास्वद्रत्नविनिर्मिते प्रतिदिशं भित्तिप्रदेशे स्फुटम् । वीक्ष्य स्वप्रतिबिम्बमल्पितशचीज्योतिः परस्त्रीभ्रमात्,
काचित् कोपवशात् प्रिया स्वरमणं पादेन हन्ति स्वयम् ।।१५।। यस्मिश्च प्रतिबिम्बितं मरकतस्फूर्जच्छिलाभि शं,
बद्धे वेश्मतले कुचद्वयरसा - - - - - - ।
गुणं समीक्ष्य पतितं गला दरात गु
लातुं क्षिप्तकरा: प्रभुग्ननखरा हस्यन्त आलीजनैः ॥१६॥ शोभा दर्शयितुं निजां सुरपुरीदर्पप्रथानाशिनी,
वातान्दोलितहर्म्यकेतुपटलैराहूतदिग्दन्तिनि । विश्वव्यापियशःश्रुतेर्वसतये शक्रेण बद्धस्पृहे,
तत्र श्रीमति पूज्यपादचरणन्यासाङ्कविभ्राजिनि ॥१७|| प्रत्यद्रिप्रभवेन्दिरापरिणयं तोयेश्वराखण्डलौ,
यत्राऽस्तं व्रजदर्यमोद्यदमृतज्योतिःस्फुरद्दम्भतः । कुम्भाभ्यामभिषिञ्चतो जलभरैः पूर्वापरोदन्वतो
र्धाराद्रिं प्रतिपूर्णिमं तत इहाऽधोऽम्भोभृता खातिका ॥१८॥ सूर्याचन्द्रमसौ यस्मि-न्नस्तोदयकृतत्वरौ । धाराद्रेः कुण्डलायेते, शीर्षों को मौलिमालिनः ॥१९॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org