SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ यत्र श्रीसदने दुरन्तपरिधेर्वप्रस्य भास्वद्दुते ___ानावर्णमणिप्रसाधितलसद्भित्तेः प्रतिच्छन्दतः । नानावर्णपयोभृताऽस्ति परिखा वृत्ता समन्ताद् भृशं, __स्वर्गीशस्य धनुर्द्वयीव पतिता व्योम्नोऽवनौ योजिता ॥१३।। रङ्गदोगिजनावलीकृतलसद्धृपोत्थधूमाभ्रभृत्, सन्मार्दङ्गिकवाद्यमानमुर[ज] _ _ _ _ _ गर्जितः । रत्नाष्टापददीप्यदङ्गललनारोचिस्तडिद्भासुरः, प्रत्योकः प्रतिघस्रमेव जलदो यत्रोच्चकैदृश्यते ॥१४॥ यस्मिन् वासनिकेतनस्य दिविषद्धामधुतिध्वंसिनो, ___ भास्वद्रत्नविनिर्मिते प्रतिदिशं भित्तिप्रदेशे स्फुटम् । वीक्ष्य स्वप्रतिबिम्बमल्पितशचीज्योतिः परस्त्रीभ्रमात्, काचित् कोपवशात् प्रिया स्वरमणं पादेन हन्ति स्वयम् ।।१५।। यस्मिश्च प्रतिबिम्बितं मरकतस्फूर्जच्छिलाभि शं, बद्धे वेश्मतले कुचद्वयरसा - - - - - - । गुणं समीक्ष्य पतितं गला दरात गु लातुं क्षिप्तकरा: प्रभुग्ननखरा हस्यन्त आलीजनैः ॥१६॥ शोभा दर्शयितुं निजां सुरपुरीदर्पप्रथानाशिनी, वातान्दोलितहर्म्यकेतुपटलैराहूतदिग्दन्तिनि । विश्वव्यापियशःश्रुतेर्वसतये शक्रेण बद्धस्पृहे, तत्र श्रीमति पूज्यपादचरणन्यासाङ्कविभ्राजिनि ॥१७|| प्रत्यद्रिप्रभवेन्दिरापरिणयं तोयेश्वराखण्डलौ, यत्राऽस्तं व्रजदर्यमोद्यदमृतज्योतिःस्फुरद्दम्भतः । कुम्भाभ्यामभिषिञ्चतो जलभरैः पूर्वापरोदन्वतो र्धाराद्रिं प्रतिपूर्णिमं तत इहाऽधोऽम्भोभृता खातिका ॥१८॥ सूर्याचन्द्रमसौ यस्मि-न्नस्तोदयकृतत्वरौ । धाराद्रेः कुण्डलायेते, शीर्षों को मौलिमालिनः ॥१९॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy