________________
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
नित्योद्योतनिरस्तसर्वतिमिरज्ञानार्कपूर्वाचलं,
__श्रीमत्शान्तिजिनाधिराजमतुलं भक्त्याऽभिनोनूय तम् ॥६॥ यत्रोच्चैः करिराजदानसलिलप्रध्वस्तधूलीव्रजं,
रंहोधावितुरङ्गवक्त्रविगलत्फेनाप्तपुष्पोत्करम् । प्रासादध्वजधोरणीपटकुटीप्रच्छादितार्कप्रभं,
लक्ष्मीकेलिकलाकृते विरचितं भूमण्डलं भासते ॥७॥ चञ्चच्चन्द्रमरीचिकम्बितशिरश्चन्द्राश्मसंवर्मित
प्रासादप्रकरस्रवत्शुचिपयोधाराभिषिक्तक्षितौ । यत्राऽर्हत्प्रतिमापुरस्सरलसद्धूपोत्थधूमावली
व्याप्तव्योम्नि घनात्ययेऽपि शिखिनो नृत्यन्ति मेघभ्रमात् ॥८॥ जित्वा स्वर्गपुरीमुरीकृतरमाभोगं समीरोल्लसत्
प्रासादप्रकरध्वजाञ्चलमिषाद् यन्नृत्यतीवोच्चकैः । प्रत्योकः स्फुटवाद्यमानमुरजध्वानोत्थितोत्साहतो,
नृत्ये नृत्यकृतां भवेद् विरभसा रङ्गो मृदङ्गश्रुतेः ॥९॥ यत्रोच्चैरम्यहर्म्यध्वजसिचयचयच्छन्नमार्तण्डबिम्बे,
नैदाघं धर्मदुःखं न हि भवति मनागप्यलं भाग्यभाजाम् । लोकानामात्मलक्ष्मीललिततुलितसद्यक्षनाथप्रभाणां,
मध्याह्नेऽपि प्रतापप्रबलदिनकरे गच्छतां राजमार्गे ॥१०॥ धात्रीशेवधिकल्पतां गतवतो वप्रः समुद्गायते,
यस्याऽभ्रंलिहभित्तिभासुरवपुर्भूयः प्रवेशायनः । रूप्यस्वर्णमणिप्रवालनिचितस्याऽऽनन्दसम्पादिनो,
दृष्ट्याऽपीह दिदृक्षुलोकनयनस्तम्भैकहेतो तम् ॥११॥ प्रातर्बालगभस्तिमण्डलमिदं पूर्वाद्रिशृङ्गे लुलद्,
यत्राऽभ्रस्फटिकप्रसाधितलसद्धामावलीभित्तिषु । निर्माति प्रतिबिम्बलम्बि गगने रक्ताम्बुजन्मभ्रमं,
चित्तेषु क्षणमेकमद्भुतधियां सत्तार्किकाणामपि ॥१२॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org