________________
जून - २०१३
(७)
श्रीविजयसेनसूरि प्रति उपाध्याय - श्रीसत्यसौभाग्यस्य लेख:
स्वस्तिश्रीर्भजति स्म यस्य वदनाम्भोजन्म विश्वेशितुर्मत्वोन्निद्रमहर्निशं तरलतादोषापनोदेच्छया ।
विज्ञानार्कनिभालितत्रिभुवनाभोगः स योगीश्वर
ध्यातध्येयगुणावलिर्वितनुतात् श्रेयांसि भूयांसि वः ॥१॥
स्वस्तिश्रीर्वदनाम्बुजं भगवतः संप्राप्य यस्य प्रभोः,
सद्भ्रमोहनवल्लिमोहितमतिश्चापल्यमुच्चैर्जहौ ।
तं निःशेषसुरासुराधिपगणाभ्यर्च्यक्रमाम्भोरुहं,
देवेन्द्रं भुवनस्थितिप्रकटनप्रौढप्रदीपं भजे ॥२॥ स्वस्तिश्रीः प्रसभं पुराणपुरुषं त्यक्त्वाऽऽलिलिङ्गाऽत्र यं, गोपेन्द्र तरुणद्युतिं तरुणिमोद्रेकेण रक्ता सती । वक्त्रं यस्य सुदृक् ककम्ब च विरूपाक्षस्य सन्त्यज्य तद्, गौरीशस्य स विघ्नवल्लिवलयं मथ्नातु दन्तीशवत् ॥३॥ यस्योच्चैरधरीकृतामरमणिस्मेरस्मयं विस्मयं,
माहात्म्यं प्रकटीचकार सकलं सम्प्राप्तसर्वश्रियः । अन्यत्राऽसदपि स्वयं त्रिजगति प्रौढोदयं व्याप्नुवत्,
तस्य ज्ञातसमस्तवस्तुनिकरस्याऽस्तु प्रसादो मयि ॥४॥ यस्योच्चैर्धवलीकृतत्रिभुवनाभोगे यश:स्फूर्जिते,
सङ्ख्यातीतगुणालयस्य शशभृद्धाम्नि प्रसर्पत्यलम् । क्वाऽऽयासि त्वमहो विटेति पुरभिद्भ्रान्त्या मुकुन्दप्रिया,
Jain Educationa International
लोकप्रीतिलतावितानविलसद्धाराधराभाधरं,
वक्त्याश्लेषसमाकुलाऽपि रभसात् कृष्णं वलक्षद्युतिम् ॥५॥
४१
जाग्रद्विक्रमभृत्प्रभावनिचितब्रह्माण्डभाण्डोदरम् ।
For Personal and Private Use Only
www.jainelibrary.org