________________
जून - २०१३
३७
सुसूत्रसिद्धान्तमहार्थसारं, स्वकण्ठपीठीलुठितं विधाय । यथेहितं शास्त्रभरं ददाना,. गिरः समा या गणयन्ति शिष्टाः ॥४०॥ (एतावन्मात्रमेव लिखितमिदं पत्रम् ।)
-x
(६) सिद्धपुरस्थ-श्रीदेवसुन्दरसूरि प्रति प्रेषितस्य विज्ञप्तिपत्रस्यांऽशः श्रेय:श्रियं श्रीऋषभो जिनेन्दुर्दद्यादमन्दां स मुदं जनानाम् । नमन्नरेन्द्रामरराजमौलि-मन्दारमालार्चितपादपीठः ॥१॥ भव्यारविन्दनिकरान्तरबद्धशश्व-दज्ञानषट्पदविमोचकगोविलासः । मोहान्धकारमभितो जगतः क्षिपन् वः, श्रीवासुपूज्यसविता शिवतातिरस्तु ।।२।। यन्नामामृतपानतस्तनुमतां विश्वाटवीचारिणां
रोगाभोगभराः श्रमा इव समाजग्मुः क्षयं सत्वरम् । वेल्लत्केवलमञ्जरीभरधरो माकन्दवत् प्राणिनां
स श्रीशान्तिजिनेश्वरो वितनुतां कल्याणमालामलम् ॥३॥ योऽरौत्सील्लक्षसङ्ख्यं रिपुबलमनमन् यं सुरेन्द्रा वितन्द्रा
येनाऽरक्ष्यन्त जीवास्त्रिभुवनगुरुणा राजपुत्र्यैक्षि यस्मै । यस्मात् कर्माणि नेशुदधति च हृदये योगिनो यस्य रूपं
___यस्मिंस्तीर्थेशलक्ष्मीविलसति सततं सोऽवतान्नेमिनाथः ॥४॥ ऊर्ध्वस्थास्नुर्भुजङ्गाधिपतिरुरुफणाडम्बरं व्यादधान
स्त्रैलोक्यैकप्रभुत्वं प्रकटतरमहो यस्य भर्तुर्व्यनक्ति । स श्रीवामेयदेवस्त्रिभुवनभवनोत्सङ्गवर्तिष्णुभूयो
भाववातावलोकानवरतविलसत्केवलः शं विदध्यात् ॥५॥ तपो महावीरमधीनयित्वा, तमोमहावीरबलं य आस । भव्यान् महावीररथः स पाया-द्भयान्महावीरजिनाधिनाथः ॥६॥ ते भवन्तु भविनां जिननाथाः, सिद्धये सकलसिद्धिसनाथाः । यान्नतामरनरानभिनम्य, स्याज्जनो न विपदामभिगम्यः ॥७॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org