________________
जून - २०१३
३५
येषां विश्वे विमलयशसां जायमाने विहारे,
_ _ _ _ _ यमपि जवाद्वादिनः स्वावलेपम् । यद्वा _ _ _ _ रति वने गन्धभाजो गजस्या
ऽऽशेश्रीयन्ते कियदिह मदं दन्तिनः क्षुद्रदेहाः ॥२१॥ श्रेयोलक्ष्मीगृहजिनमताम्भोजमृज्जृम्भयन्तः,
सीमातीतप्रसृमरतमःस्तोममुज्जासयन्तः । विश्वानन्दप्रकटनपटुस्वोदयेनोद्धरन्ते
सच्चक्राणां मुदमनुदिनं ये जगन्मित्रवृत्ताः ॥२२॥ शङ्खक्षोदामृतरसपयोवारिधिक्षीरराका
श्वेतांशूद्यत्किरणविशदैर्यद्गुणैर्विश्ववन्द्यैः ।। वायं वायं कु _ _ मतयो वर्यकाव्यार्यतुर्या,
कीर्तिप्रोतं ददति सुभगीभूतये दिग्धुनीभ्यः ॥२३।। संशीशांसितखड्गकोटिसदृशं येषां चरित्रं वचो
दुर्भदान _ _ भिदन्मतिरमा दर्भाङ्कुरैः स्पर्द्धिनी । देदीपत्तपउत्करेण वपुषश्चाऽतिप्रचण्डा द्युति
चित्रं ये प्रथमं तथापि हि सतां रेखां लभन्ते सदा ॥२४॥ ये संसारमहार्णवात् पृथुतराभोगात्तरन्तः स्वयं
सम्यग्(क) श्रीजिनराजदर्शितलसद्धर्मक्रियाबेडया । भव्यौघान्ननु तारयन्ति तु निजैर्वाग्वैभवैरेव यत्
तच्चित्रं महदत्र नूनमथवा किं वर्ण्यते तादृशाम् ॥२५।। वर्यौदार्येण कल्पावनिरुहमुरुणा धुर्यधैर्येण मेरुं
___ गाम्भीर्येणापि वारांनिधिमृभुविभुं भूयसा वैभवेन । निर्भत्सर्वं लम्भयन्तेऽप्रतिमगुणगणाधारतामागता ये
प्रोत्सर्पत्प्रौढिमानं जगति जिनमतं साम्प्रतं प्रापयन्ति ॥२६।। तान् गेयाद्भुतभागधेयकमलान् गाङ्गेयगौरद्युतीन्
___ध्येयाङ्गीकृतनामधेयजपकृत्प्रत्ताप्रमेयोदयान् । पूज्याराध्यतमोत्तमानणुगुणश्रेणीमणीरोहणान्
श्रीसूरीश्वरसाधुरत्नसुगुरून् वन्द्यक्रमाम्भोरुहान् ॥२७॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org