SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ३४ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ आरुह्य चारित्रमहातुरङ्ग, तपःकृपाणं च करे विधाय । क्षमाभृतो ये समितिप्रवीणाश्छिन्दन्ति भावारिचमूमशेषाम् ।।१३।। अभङ्गसौभाग्यसुभाग्यरङ्गद्रनोच्चयाढ्येऽपि पुरे यदीये । प्रमादचौरो न विशेत् कदापि, जाग्रत्क्रियारक्षिकरक्षितो नु ॥१४॥ उत्तुङ्गवैराग्यतरङ्गभङ्गी-चङ्गीकृते यद्हृदयाम्बुराशौ । स्थितिं विधातुः पुरुषोत्तमस्य, चित्रं न वैकुण्ठतया प्रसिद्धिः ॥१५॥ आसंसारं त्रिभुवनजना बुद्धिमन्तः स्तुवन्तः सम्यग्येषां गुणकणमपि स्तोतुमीशा न केऽपि । तेषां स्तोत्रे कथमधिकृतः स्यामने _ जडात्मा, यद्वा यत्तद्वदति भृतकः सुप्रसन्नस्य भर्तुः ॥१६॥ तत्त्वातत्त्वप्रकटनरुचेर्मोहधूमं क्षिपन्त्या येषां चञ्चज्जिनमतकथादीपिकायाः प्रकाशे । _ _ _ _ न्धतमसभरेऽप्युद्गतेऽत्र प्रकामं(?) मोक्षाध्वानं भविकनिकराः सञ्चरन्ते सुखेन ॥१७॥ द्राक्षा क्षुद्रा भवति विरसा चेक्षुरास्वाद्यपाका 5--जाड्यं द्रढयतितरां चन्दनं नन्दनं वा । एवं भावा मधुरविशिराः सन्ति सर्वे सदोषा, निर्दोषाया उपमितिरतो नास्ति येषां नु वाचः ॥१८॥ मन्ये येषां हृदयमुकुरे शुद्धधीभूमिपृष्ठे, _ _ _ न स्वं निरुपमतमाकारमालोकयन्ती । हर्षोल्लासात् समजनि चतूरूपभृच्चेदिदं नो, तत्के - यतुवरचतूरूपतो दृश्यतेऽत्र ॥१९॥ त्रैलोक्यश्रीशरणचरणद्वन्द्वमाराध्य येषां ___ नाऽऽदीयन्ते विनयनिपुणैः कानि कानि श्रुतानि । नानार _ _ _ _ _ भुवं रोहणोर्वीधरस्य स्पृष्ट्वा कांस्कान् तु सुरमणीन् गृह्णते भाग्यवन्तः ॥२०॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy