________________
जून - २०१३
स्फारोदारहिरण्मयीफणततिप्राज्योल्लसन्मञ्जरी
पुञ्जोत्सङ्गितमञ्जुलामलफलश्रेणीफलालीश्रितः । प्रत्यग्मेचककान्तिसञ्चयलुलत्पत्रावलीकः सतां
श्रीपार्श्वः करहेटक(के?)सुरतरुस्तन्तन्यतां चिन्तितम् ॥५।। व्याख्याभूमिजुषः सुवर्णवपुषः पुण्यक्रियायाः पुरो
मिथ्याज्ञानमुषः समापितरुष: कैवल्यमासेदुषः । श्रीवीरस्य जयन्ति तेऽतनुरुचो दन्तांशवोऽप्यग्रगा
येऽभूवन् परिषद्गतामरवधूकण्ठेषु भूषाकृतः ।।६।। लब्ध्वा केवलसम्पदं सपदि येष्वारुह्य सिंहासनं,
कुर्वाणेषु दिशां चतुष्टयमभिव्याख्यानमग्लानितः । विश्वं जन्मजरादिपीडितममी दृष्ट्वा किमुच्चैः स्थित
स्त्रातुं वावदतीत्यतर्यंत जनैस्ते पान्तु वः श्रीजिनाः ॥७॥ निनिदानमृषिदानमुज्ज्वलं, शीलमुत्तमतपोऽतिदुस्तपम् । भावनां च शुचिमाप्य यज्जनो, नेच्छति स्वरपि धर्मलालसः ॥८॥ गाम्भीर्योद्धुरतानिराकृतजलापूर्णाम्बुमुग्गजिते
भेरीशङ्खमृदङ्गमुख्यविविधातोद्यारवे स्फूर्जति । यत्रा जिनमन्दिरे प्रतिदिनं स्नात्राद्यनेकोत्सवान्,
कुर्वत्स्वास्तिकपुङ्गवेषु विजयं श्रीधर्म आपद्यते ॥९॥ तत्राऽत्यद्भुतसम्पदाजितसुरद्रङ्गे खगङ्गोज्ज्वले,
तुङ्गानेकगृहाकुले गतखले न्यायेन्दिरासुन्दरे । गेयामेयसुभागधेयकलितश्रीवन्द्यपादद्वय
धूल्या पूतमहीतले पृथु[तरे] श्रीदेलवाडापुरे ॥१०॥ प्रत्यक्षं पश्यन्नपि यद्गुणजातं जनो न मातुमलम् । किमु खलु कश्चिन्नभसो ग्रहचक्रं प्रकटमपि मिनुयात् ॥११॥ यैः शमसंयममुख्यैर्गुणैः समो दृश्यते न परसूरिः । स्यात् सुरमणिना तुल्यं महिमाभी रत्नमपरं किम् ॥१२॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org