SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ स्फारोदारहिरण्मयीफणततिप्राज्योल्लसन्मञ्जरी पुञ्जोत्सङ्गितमञ्जुलामलफलश्रेणीफलालीश्रितः । प्रत्यग्मेचककान्तिसञ्चयलुलत्पत्रावलीकः सतां श्रीपार्श्वः करहेटक(के?)सुरतरुस्तन्तन्यतां चिन्तितम् ॥५।। व्याख्याभूमिजुषः सुवर्णवपुषः पुण्यक्रियायाः पुरो मिथ्याज्ञानमुषः समापितरुष: कैवल्यमासेदुषः । श्रीवीरस्य जयन्ति तेऽतनुरुचो दन्तांशवोऽप्यग्रगा येऽभूवन् परिषद्गतामरवधूकण्ठेषु भूषाकृतः ।।६।। लब्ध्वा केवलसम्पदं सपदि येष्वारुह्य सिंहासनं, कुर्वाणेषु दिशां चतुष्टयमभिव्याख्यानमग्लानितः । विश्वं जन्मजरादिपीडितममी दृष्ट्वा किमुच्चैः स्थित स्त्रातुं वावदतीत्यतर्यंत जनैस्ते पान्तु वः श्रीजिनाः ॥७॥ निनिदानमृषिदानमुज्ज्वलं, शीलमुत्तमतपोऽतिदुस्तपम् । भावनां च शुचिमाप्य यज्जनो, नेच्छति स्वरपि धर्मलालसः ॥८॥ गाम्भीर्योद्धुरतानिराकृतजलापूर्णाम्बुमुग्गजिते भेरीशङ्खमृदङ्गमुख्यविविधातोद्यारवे स्फूर्जति । यत्रा जिनमन्दिरे प्रतिदिनं स्नात्राद्यनेकोत्सवान्, कुर्वत्स्वास्तिकपुङ्गवेषु विजयं श्रीधर्म आपद्यते ॥९॥ तत्राऽत्यद्भुतसम्पदाजितसुरद्रङ्गे खगङ्गोज्ज्वले, तुङ्गानेकगृहाकुले गतखले न्यायेन्दिरासुन्दरे । गेयामेयसुभागधेयकलितश्रीवन्द्यपादद्वय धूल्या पूतमहीतले पृथु[तरे] श्रीदेलवाडापुरे ॥१०॥ प्रत्यक्षं पश्यन्नपि यद्गुणजातं जनो न मातुमलम् । किमु खलु कश्चिन्नभसो ग्रहचक्रं प्रकटमपि मिनुयात् ॥११॥ यैः शमसंयममुख्यैर्गुणैः समो दृश्यते न परसूरिः । स्यात् सुरमणिना तुल्यं महिमाभी रत्नमपरं किम् ॥१२॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy