SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ मन्ये मनोभवमतीव रुषा महेशे, भस्मक्रियां नयति तद्वपुराश्रयस्था । सौभाग्यभङ्गि _ _ _ यद्विरहोपतप्ता, येषां शरीरकमलं शरणीचकार ॥३१॥ तान7 प्रणिधेयवन्द्यचरणानाराधनीयोत्तम श्री(?)ध्यानध्येयसुनामधेयमहिमा मेयानणीयोगुणान् । गेया भङ्गुरभागधेयकमलालीलाविलासालयान्, पूज्यश्रीगुणरत्नसूरिसुगुरून् सूरीश्वराधीश्वरान् ॥३२॥ (एतावन्मात्रमेव लिखितमिदं पत्रम्) -x श्रीसाधुरलसूरि प्रति प्रेषितस्य विज्ञप्तिपत्रस्यांऽशः सदध्यात्माधीतिप्रवणमतिभिर्योऽतिपुरुषैः __स्वचित्तान्तर्ध्यानं कथमपि समानीयत इह । स्फुलिङ्गायन्तेऽमी शशिदिनकृतो यस्य च पुर स्तदद्वैतं ज्योतिर्जयति किमपीवादिनिधनम् ॥१॥ भास्वन्मङ्गलमौक्तिकोद्भवकृते भद्रेभकुम्भस्थलं भूयोऽभङ्गरवैभवाद्भुततरं भव्याङ्गिदत्ताभयम् । पादाम्भोजमबाभजुर्भगवतो यस्य भूमीभुजः, स श्रीमानृषभप्रभुर्भवभिदे स्तात् सम्पदे भाविनाम् ॥२॥ राजद्राज्यसुखश्रियं च परमज्ञानात्मकं च श्रियं, स्वस्मिन् कर्तुमिवाप्रमाणविलसत्स्नेहे क्षमां बिभ्रतः । यस्याज्ञामुकुटं सुरासुरनराधीशा दधुर्मौलिना श्रीशान्तिर्जगतांपतिस्त्रिजगतां भिन्तात् स तान्तेस्ततिम् ॥३॥ योऽत्याक्षीदुत्पलाक्षीमवनिपतिसुतां योगिनाथं यमाहु र्येनाक्षीयन्त कर्माण्यहमहमिकयेन्द्रा नमस्यन्ति यस्मै । यस्मादापुर्गणेन्द्रास्त्रितयमुरुपदं यस्य रूपं न गम्यं यस्मिन्नासीदनन्तं सुखमखिलसतां श्रेयसे स्तात् स नेमिः ॥४॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy