________________
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
मन्ये मनोभवमतीव रुषा महेशे, भस्मक्रियां नयति तद्वपुराश्रयस्था । सौभाग्यभङ्गि _ _ _ यद्विरहोपतप्ता, येषां शरीरकमलं शरणीचकार ॥३१॥ तान7 प्रणिधेयवन्द्यचरणानाराधनीयोत्तम
श्री(?)ध्यानध्येयसुनामधेयमहिमा मेयानणीयोगुणान् । गेया भङ्गुरभागधेयकमलालीलाविलासालयान्,
पूज्यश्रीगुणरत्नसूरिसुगुरून् सूरीश्वराधीश्वरान् ॥३२॥ (एतावन्मात्रमेव लिखितमिदं पत्रम्)
-x
श्रीसाधुरलसूरि प्रति प्रेषितस्य विज्ञप्तिपत्रस्यांऽशः सदध्यात्माधीतिप्रवणमतिभिर्योऽतिपुरुषैः
__स्वचित्तान्तर्ध्यानं कथमपि समानीयत इह । स्फुलिङ्गायन्तेऽमी शशिदिनकृतो यस्य च पुर
स्तदद्वैतं ज्योतिर्जयति किमपीवादिनिधनम् ॥१॥ भास्वन्मङ्गलमौक्तिकोद्भवकृते भद्रेभकुम्भस्थलं
भूयोऽभङ्गरवैभवाद्भुततरं भव्याङ्गिदत्ताभयम् । पादाम्भोजमबाभजुर्भगवतो यस्य भूमीभुजः,
स श्रीमानृषभप्रभुर्भवभिदे स्तात् सम्पदे भाविनाम् ॥२॥ राजद्राज्यसुखश्रियं च परमज्ञानात्मकं च श्रियं,
स्वस्मिन् कर्तुमिवाप्रमाणविलसत्स्नेहे क्षमां बिभ्रतः । यस्याज्ञामुकुटं सुरासुरनराधीशा दधुर्मौलिना
श्रीशान्तिर्जगतांपतिस्त्रिजगतां भिन्तात् स तान्तेस्ततिम् ॥३॥ योऽत्याक्षीदुत्पलाक्षीमवनिपतिसुतां योगिनाथं यमाहु
र्येनाक्षीयन्त कर्माण्यहमहमिकयेन्द्रा नमस्यन्ति यस्मै । यस्मादापुर्गणेन्द्रास्त्रितयमुरुपदं यस्य रूपं न गम्यं
यस्मिन्नासीदनन्तं सुखमखिलसतां श्रेयसे स्तात् स नेमिः ॥४॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org