SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ३० अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ परिक्रामद्ग्रामा श्रवणसुखकृद्रागरचना प्रगल्भप्रागल्भ्योपचितवचनोल्लासितरसा । परिस्फूर्जत्सौवान्यतमसमयार्थव्यतिकरा यदीया व्याख्यागीभवति न मुदे कस्य विदुषः ॥१५॥ येषां क्षीरसुधासुधाकर[कर]वातावदातान् गुणान् स्तोतं वाक्पतिरप्यनीश्वरमतिस्तत्का कथाऽस्मादृशाम् । यद्वा यत्र न जाडिघकोऽपि जलधौ कल्लोलमालाकुले गन्तुं न क्षमते गतेरिह भवेद्युक्तैर्विपा_श किम्(?) ॥१६।। अस्माकं भवसन्ततिभ्रमसमुद्भूतांहउच्छेदिनी यन्नामस्मरणैव हर्षनिवहं विश्राणयत्यत्र यम् । तस्यांऽशोऽपि सुदुर्लभः खलु शचीभर्तुः पुरा यत्पदो पास्यासौख्यरसानुभूतिविरहात् साक्षाददृष्टेरपि ॥१७।। क्षुभ्यल्लोभनभस्वति भ्रमभृदज्ञानाम्बुपूरप्लवे भूयो जन्मजरावियोगमरणादकोच्छलद्यादसि । दारिट्राभिनवाभिमानशिखरिव्राताकुले जाज्वलत् . क्रोधोर्वानलभीषणेऽधममतद्वीपालिदुःसञ्चरे ॥१८॥ संसारोरुपयोनिधौ भवभृतो निर्मज्जनोन्मज्जन(ना?)त् ___ क्लेशावेशविशङ्कलीकृतमनोवाक्कायचेष्टाजुषः । कारुण्यार्द्रमनस्तयाऽऽगमवचोबेडासहस्रान् क्षणात् सज्जीकृत्य नयन्ति ये जिनमताप्लाव्यन्तरीपे वरे ॥१९॥ मूलद्रव्यमिहाऽर्प्य पूर्वमनघं सम्यक्त्वमादाप्य च श्राद्धद्वादशभेदभिन्ननियमानादेयवस्तून्य_न् । श्रीचारित्रगुणाविधेयगणनभ्राजिष्णुरत्नर्द्धिकान् निर्मायाऽधिनिवासयन्ति ससुखं श्रीसिद्धिपुर्यां पुनः ॥२०॥ त्रिभिर्विशेषकम् ॥ सम्यग्नामतपस्क्रियागमरुचिश्रद्धाननिःसङ्गता नैयत्यादिगुणग्रहेण महिमा येषां य उज्जृम्भते । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy