________________
जून - २०१३
यन्मूर्तेरुपरि स्फटाः स्फुटरुचः पञ्चातिचञ्चत्तमाः,
प्रेक्ष्येत्यूहमवाप्नुवन्ति कवयः सिद्ध्यै सुपार्श्वः स वः ॥३॥ यत्राऽर्हतां सद्मसु पद्मबन्धु-बिम्बोदये स्फूर्जति तूर्यनादे ।। श्राद्धा जिनार्चादिषु सज्जयन्तो, विभान्ति वीरा इव धर्मभर्तुः ॥४॥ दान्तेन्द्रियात्मलयलीनमनोमुनीन्द्रान्, नन्तुं पतिव्रतिविभूषितऋद्धलोके । शालासु यत्र सततं दिवसोदयेषु, शृङ्गारशान्तरसयोर्ननु सङ्गम: स्यात् ।।५।। स्तोतुमन्तर्मनो येषां, गुणा गुणिभिराहिताः । विस्मेरयन्तोऽनन्तत्वं, विस्मयायैव केवलम् ॥६॥ मानसं मानसं येषा-मानशे राजहंसवत् । . शमसंवेगनिर्वेदा-नुकम्पादिगुणवजैः ।।७।। वचांसि येषां सकलाङ्गिरक्षा-दक्षाणि शिक्ष्याणि विपश्चितां च । विशन्ति कर्णाध्वनि मानसानि, भिन्दा चित्राय न कस्य कस्य ।।८।। शारीरमानसिकदुःखपरम्पराप्ति-हेतुप्रमादविजयक्रिययाऽभ्युपेतम् । जीवातुतां निखिलजन्तुगणस्य बिभ्रद् येषां वपुर्विजयते तपएकपात्रम् ॥९॥ येषामुपन्यासमहासमुद्रे, कल्लोलमालाकुलतां दधाने । कस्को विशत्याश्रिततर्कविद्या-बृहत्तरीको ननु धीवरोऽपि ॥१०॥ जिनागमाभ्यासवशाप्ततत्त्वा-तत्त्वार्थसार्थाधिगतात्मतत्त्वाः । वैराग्यरङ्गोज्झितसर्वसङ्गा, ये संयमात् सिद्धिमदूरयन्ति ॥११॥ येषां विहारेण महीतलेस्मि-स्तमस्ततिः क्षिप्यत एव सर्वा । उद्यद्गभस्तेषुतिमण्डलेन, रात्रिर्यथाक्रान्तजगज्जनाऽपि ॥१२॥ ये दुष्षमाकालविशेषगर्जद-बलप्रमादाजगरब्रुवेण ।। जेगिल्यमानं जिनकल्पिकानां, वृत्तं स्वशिष्यैः परिपालयन्ति ॥१३।। व्यातन्वाना प्रबलकुमतोत्सर्पिपङ्कापनोदं,
भूयोभूयः सुजनकमलान् स्मेरयन्ती च येषाम् । पुण्या कीर्तिः शरदिव जगन्निर्मलीकारहेतुः,
कांस्कान्विश्वेऽद्भुततमगुणान् हंसवत् खेलयेन्न ॥१४||
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org