SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ प्रवर्तिनीस्ता अभय-चूलाह्वा गुणबन्धुराः । अनुवन्दे प्रमोदेन, संयतीरपरा अपि ॥७६।। अर्हदेवाराधनातत्पराणां, दीनानाथोद्धारबद्धादराणाम् । अग्रे भूत्वा कुर्वतां तीर्थयात्रां, श्रेयः श्रीणां श्रीगुरूपास्तिभाजाम् ॥७७।। समस्तसुश्रावकपुङ्गवानां, सुश्राविकाणामपि सद्विधीनाम् । श्रीवन्द्यपादैरभिधानपूर्वं, प्रसादनीयो मम धर्मलाभः ॥७८॥ इहत्या :गुणिनो जयसुन्दरा बुधा, गणिमुख्या अपि साधुवल्लभाः । यतयोऽप्यथ साधुमूर्तयो, गुणिदेवादिसमुद्रसाधवः ॥७९।। हर्षधीरमुनिराजवशाली, हेमसुन्दरमुनिर्मुनिरत्नम् । नंनमत्यनुदिनं प्रभुपादान्, भूरिभक्तिपरिभावितचित्ताः ॥८०॥ श्रावकाः श्राविकाश्चापि, धर्मकर्मपरायणाः । श्रीपूज्यपादपद्मेषु, भजन्ते भृङ्गतां भृशम् ॥८१॥ आश्वयुजासितपक्षे, पञ्चम्या वासरे च शशिवारे । शिष्याणुना मयेयं, लिखिता विज्ञप्तिरिति भद्रम् ॥८२॥ -x (४) श्रीगुणरत्नसूरिं प्रति प्रेषितस्य पत्रस्यांऽशः अनन्तज्ञानदृक्सौख्य-वीर्यसंवलितात्मने । आनन्दाद्वैतदानैक-निपुणायाऽर्हते नमः ॥१॥ श्रियः कान्ते वैरिव्रजविजयशङ्कामुपगते, निरुध्यारील्लक्षं सपदि जयलक्ष्मी परिणयन् । यदूनामानन्दं दददभिमतं रातु भवतां, शिवासूनुः स्वामी त्रिभुवनशिवाधाननिपुणः ॥२॥ शाखाः किं सुरशाखिनामुपगताः पञ्चात्मतां सन्धिता, एता विश्वसुरद्रुमं प्रभुममुं पञ्चाक्षतां याचितुम् । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy