________________
जून - २०१३
२७
वन्द्यपादपदभक्तिपटिष्ठान्, दुष्कराद्भुततपोविधिनिष्ठान् । आगमस्मरणपावितचित्तान्, साधुसागरगणीन् गुणिवित्तान् ॥६३|| श्रीगच्छातुच्छसत्कृत्य-निर्माणप्रवणाशयान् । वैराग्यातिशयप्रौढान्, धर्मवल्लभसंयतान् ॥६४।। गुरुकृत्यविधानसादरं, श्रा(श्रु)तपाथोनिधिमाथमन्दरम् । प्रतिवादिघटाकृतोत्तरं, जिनरत्नाबगणिं गुणोत्तरम् ॥६५।। वैयावृत्त्यादिसत्कृत्य-निरतानृजुताञ्चितान् । धर्मप्रमोदसत्साधून्, सौजन्याधारतां गतान् ॥६६।। सुरगुरुमपि बुद्ध्या निर्जयन्तं भजन्तं, विनयमखिललोकप्रीणकं क्षीणदोषम् । असमतमकवित्वाभ्यासवान् मौलिमौलिं, मुनिमुदधिगभीरं वीरयुक्शेखराख्यम् ।।६७।। अतिकर्कशतर्कलक्षणा-गममुख्याद्भुतशास्त्रदक्षिणम् । गुणमूर्त्तिमुनि महामति, विनयाद्यासमसद्गुणाश्रितम् ।।६८।। तप्यमानतपोराशि-प्लोषिताशुभकर्मणः । पुण्यवर्द्धननिर्ग्रन्थान्, शुद्धध्यानपरायणान् ॥६९।। बालकालादपि व्यूढ-संयमश्रीमहाभरम् । हर्षनन्दननामानं, मुनि मुनिजनाग्रिमम् ॥७०।। द्विधापि लक्षणाभ्यास-विध्याहितमनोलयम् । हर्षचन्द्रमुनि चन्द्र-गौरकीर्तिविराजितम् ।।७१।। वर्यचातुर्यसौन्दर्य-मुख्यानेकगुणालयम् । वीररत्नमुनिं हृद्य-विद्यादानोद्यताशयम् ।।७२।। इति सद्गुणसंयतोत्तमान्, सदनुष्ठानविधानसत्तमान् । प्रणमान्य(म्य)नुनौमि च क्रमा-दतिभक्त्या नतमस्तकोऽहकम् ॥७३॥ सुधामधुरया वाचा, चारुचन्द्रिकया किल । प्रबोधयन्ति या नित्यं, भव्यकैरवकाननम् ॥७४।। ऐदंयगीनलोकाना-मसाध्यैर्दुस्तपैस्तपैः । अध्यायाध्यापनैश्चाऽपि, स्वकर्म श्लथयन्ति याः ॥७५।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org