SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ २६ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ प्रतिमाविंशतिस्थान-तपोऽनुष्ठानसादरा । धारूः पञ्चौपवस्त्रा(स्ता)णि, पौषधेन सहाऽकरोत् ॥५२॥ पञ्चोपवासी चक्राते, पारणाच्छ्राविके उभे । कल्पं पञ्चदश श्राद्धा, निर्ममुर्धर्मकर्मठाः ॥५३।। एक-व्युपवासकारिकाणां, न हि सङ्ख्याऽवगता विलोकिताऽपि । उपधानतपो दशप्रमाणा, उदवाक्षुर्वरभावनाभियुक्ताः ॥५४॥ रत्नादेवी सरीस्रष्टि, दमयन्तीतपोलताम् । अतप्यन्त तपश्चैवं, श्राविका अपरा अपि ॥५५।। इत्येवं वार्षिकं पर्व, सर्वपर्वोत्तरस्थिति । इहाऽजनि जनानन्द-कन्दकन्दलनाम्बुदः ॥५६।। इति स्वरूपं सकलं प्रतीक्ष्य-पादैरिहत्यं हृदयेऽवधार्य । तत्रत्यमप्यत्र महाप्रमोद-सम्पादनाय प्रसभं प्रसाद्यम् ।।५७।। तत्र- माधुर्यधुर्याणि वचांसि येषां, विभाव्य कर्णाभरणीभवन्ति । वैराग्यगङ्गोदकमज्जनेन, न के जनाः स्वं तरसा पुनन्ति ॥५८|| विश्वोत्तरैर्गुणगणैविनयार्जवाद्यै-र्ये रञ्जयन्ति पृथिवीवलयं समन्तात् । क्षीरामृतेन्दुकरगौररुचा सहैव, कीर्त्या तथा धवलयन्ति तदेव चित्रम् ॥५९॥ येषां वाड्मयवारिधौ निरवधौ हेतूपपत्तिस्फुरत् कल्लोलावलिसङ्कले भयकरे नानाप्रयोगाब्भ्रमैः । विस्रस्ते सधरोत्तरप्रवहणे दुर्वादिनः सार्थपा, वादासून् क्षणतस्त्यजन्ति विगलत्काष्ठा हताशा हहा ॥६०॥ पुण्यक्रियाकरजकौशलबद्धरङ्गान्, सौभाग्यभाग्यकमलाकमलायताङ्गान् । श्रीसाधुरत्नगणिवाचकपुङ्गवाँस्तान्, वन्दे त्रिसन्ध्यमपि वन्दनया बृहत्या ॥६१।। गुरुबालमनोऽनुवर्त्तन-प्रवणान् स्वान्यसमाधिदायिनः । गुणवर्द्धनसंज्ञितान् गणीन्, गणनातीतगुणैरधिष्ठितान् ॥६२।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy