________________
जून - २०१३
२५
आचतुर्मासकादेका-न्तराद्यशनकारिणः । अनुष्ठानविधि नित्यं, कारयन्तश्च योगिभिः ॥३९।। आवश्यकमधीयमाना(मधीयाना?), गणयः साधुवल्लभाः । नवोपवासानातेनुः, पारणादनघाशयाः ॥४०॥ यामलम् ॥ दमयन्तीतपओलिकां पुरा, कृतवन्तः कृतिलोकसत्तमाः । अधुना किल कल्पमादधु-र्यतिमुख्या गणिसाधुमूर्तयः ॥४१॥ देवसमुद्रगणिर्गुणिमुख्यः, सान्तरमष्टममत्र चकार । शालिचरित्रमिमौ सुपवित्रं, वाचयते विबुधेशसमीपे ॥४२॥ हर्षधीरमुनिरुज्झितदोषो, वावहिर्भगवतीवरयोगान् । षष्ठपादभणनोद्यतचेता, औपवस्त्र(स्त)मकरोन्मुदिताशः ॥४३।। सुवाक्यशुद्ध्यध्ययन-मधीयानो] विशुद्धधीः । यथाशक्ति तपस्तेपे, क्षुल्लर्षिहेमसुन्दरः ॥४४॥ फता-बादादयः पञ्च, वञ्चकाः पापकर्मणाम् । अष्टमं स्पष्टयामासु-रास्तिकाः स्वस्तिभाजनम् ॥४५।। जइता-धाराप्रमुखाः, षष्ठमकार्षुर्विशिष्टजनसाध्यम् । आसूत्रयश्च सर्वेऽ-प्युपासकाः प्राय उपवासम् ॥४६।। कमलीविमलीकर्तु-मात्मनः कर्मकश्मलम् । त्रयोदशौपवस्त्रा(स्ता)णि, निर्ममौ पारणद्वयात् ॥४७।। अष्टाहिकां चक्रतुरुद्यमाद् द्वे, श्राद्धे सिरा-मोहिणिदेविनाम्न्यौ । विशुद्धभावातिशयाम्बुयोगाद्, विक्षेपयन्त्यौ निजपापपङ्कम् ॥४८|| दशोपवासप्रतिमां वहन्त्यौ, माल्हीमहासाहसिनी च हांसूः । वितेनतुर्वर्जितपापकृत्ये, अष्टोपवासानिह पारणेन ॥४९॥ संसारतारणतपोविधिवद्विधाय, नीणूः सदाचरणचारुरुचिश्च वालूः । पञ्चोपवासकृतिमातनुतश्च दक्षे, साक्षेपमुत्तमजिनोक्तपथे चरन्त्यौ ॥५०॥ सारीः पुण्यपरीपाक-दूरीकृतदरिद्रता । संसारतारणं कृत्वा, प्रान्ते कल्पमकल्पयत् ॥५१॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org