________________
२४
अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क - खण्ड २
श्रीमद्देवगुरुप्रसादविशदप्रासादकोटिस्थितं,
सेवन्ते कुशलानिलाः प्रतिकलं मामत्र सत्रर्षिभिः । श्रीपूज्यैरपि सन्ततं स्वभविकोदन्तैः सुधाशीकरै
रत्राऽऽप्तैरतिमेदुरीकृतिममी नेया विनेयाग्रहात् ||३०||
उदयगिरिशिरस्यापीडलीलां दधाने, तरुणतरणिबिम्बे धौतविश्वान्धकारे । धनिवर- तिहुणाह्वारम्भनिर्माणरम्यं, चरितमिह सभायां वाच्यते पार्श्वनेतुः ॥३१॥ निजवचनविलासाभ्यासविख्यातपेथा-विहितविशदवि श्रामास्तमत्खेदलेशम् । अथ भविकजनालीचित्तनालीकहर्षो-द्धरणकिरणनाली वर्षपर्वाऽऽजगाम ॥३२॥ युग्मम् ॥
तत्राऽऽस्तिकाभ्यां व्यवहारिचाम्पा लाम्पाह्वयाभ्यां विहिते महौघे । साहाय्यदानाज्जयसुन्दराणां, बुधेश्वराणां वरवाचकानाम् ||३३|| प्रभावनाभिर्दशभिः शुभाभिः, श्रीकल्पसूत्रं नवसङ्ख्यवारैः । अवाच्यत त्रासितविघ्नभावं, सरीस्म्रता देवगुरून् मयापि ||३४|| युग्मम् ॥
अत्रत्येन तथा पञ्च- देशग्रामागतेन च ।
भूयः पुण्यैर्निजं जन्म, श्रीसङ्खेन पवित्रितम् ॥३५॥ तथाहि
केचिद् याचकयाचितार्थघटनां चक्रुर्यथेष्टं परे, मोक्षश्रीवरमालिकामिह दधुर्मालां स्वकण्ठेऽर्हताम् । नाट्यं केऽप्यचरीकरुर्जिनपतेरग्रे प्रमोदोद्धुरा, एके पौषधमादृताश्च कतिचिच्छीलं तपो भावनाम् ॥३६॥ विशिष्य
भीमभूपतिसुतातपोलता-मेकिकां विहितपूर्विणोऽधुना । सर्वकार्यकरणं यथोचितं, दर्धतो मम सहायतां सदा ||३७||
उत्तराध्ययनपाठतत्परा, नेमिनाथचरितस्य लेखिनः । तन्वते स्म जयसुन्दरा बुधाः, सान्तरं विधिवदष्टमं तपः ॥ ३८ ॥ युग्मम् ॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org