________________
जून २०१३
-
यदनुदिनमुदारैरर्थ्यमानाऽपि पुम्भि:,
श्रयति पतितया यान् संयमश्रीरवश्यम् ॥२०॥
सकलभविकजन्तुस्फारहृत्पात्रसंस्थं,
सततमपहरन्ती स्नेहपूरं समन्तात् ।
भुवनभवनवृत्तीन् जीवमुख्यान् पदार्थान्,
प्रकटयति यदीया देशना दीपिकेव ॥२१॥ भवारण्ये पुण्येतरकथनपरानेकजनता
वचोभ्रान्तान् भव्यान् जननमरणाघातचकितान् । क्षणात् स्वस्थान् कृत्वा वचनरचनैः शुद्धकरुणा
परीता ये गृहणन्त्युरुशिवपुरं सार्थपतिवत् ॥ २२॥ तान् सूरिचक्रवरिवस्यपदाननेकै -स्तैस्तैर्गुणैरनुकृताद्ययुगप्रधानान् । ध्येयार्चनीयमहनीयसुनामधेयान्, श्रीदेवसुन्दरगुरून् गुरुभागधेयान् ॥२३॥
श्रीवन्द्यपादपदपङ्कजभक्तिसम्यग्
व्यापारपावितमनोवचनाङ्गयोगैः
साध्वादिभिश्च विनयात् परिशील्यमानान् ॥२४॥
श्रीसाधुरत्नगणिवाचकसार्वभौमैः
वीतरागपदपङ्कजपूजा-सद्गुरुप्रणतिपावितकाया: ।
यत्र वावसति धार्मिकलोका, धर्मकर्मनिरता धनवन्तः ॥२५॥ मा गा रे चरटाग्रणीः क्षणमितः पश्चात् त्वमालोकय प्राप्तः श्रीजिनराजदुर्धरभटो दत्तस्त्वदुन्मूलकः । यत्र श्रीजिनमन्दिरे प्रतिदिनं भेरीद्वयं दध्वनत्
प्रातः सायमपीति भैरवरवैः क्षोभं विधत्ते कलेः ||२६|| कीर्त्तिपूरगुरुसौरभमल्ल्या, दुःषमोर्जितहतौ शितभल्ल्याः । अर्थिकामितविधौ सुखवल्ल्या स्तत्पुरो विजयभृज्झरिपल्ल्याः ||२७|| पादपद्मयुगले रविसङ्ख्या वर्त्तनवन्दनविधिं कृतपूर्वी । मूर्त्तिमद्विनयपङ्कजराज-त्कुड्मलाकृतिकराचितशीर्षः ॥२८॥ शान्तिसुन्दरगणिर्बुधराजी - मौलिरत्नजयसुन्दरमुख्यैः । षड्भिराप्तयतिभिः परियुक्तः, कार्यविज्ञपनमातनुतेऽथ ॥ २९ ॥
Jain Educationa International
२३
For Personal and Private Use Only
www.jainelibrary.org