SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २ यत्र श्रीजिनमन्दिरेषु जगतामीशान् जिनाधीश्वरान्, दृष्ट्वा के न सरीसृजत्यनुदिनं पुण्यामृतैः पारणम् ॥९॥ सद्दानोन्नतपाणयोऽथ विलसच्छीलाम्बुजन्मालय स्तप्तद्वादशभेदभिन्नतपसो भावापनीतांहसः । अर्हच्छासनभासनैकनिपुणाः कारुण्यपण्यापणाः, श्राद्धा यत्र वसन्ति सुन्दरतरानुष्ठानबद्धादराः ॥१०॥ श्रीमद्वन्द्यपदाम्बुजन्मजरजःपुञ्जप्रपञ्चानिश प्रत्यानीतविभूतिवैभवपराभूताऽलकाविभ्रमे । उच्चैरुच्छ्रितमन्दिरे गतदरे न्यायेंन्दिरासुन्दरे, ___ तस्मिन् सिद्धपुरे पुरेऽतिविपुले सत्पत्तनाग्रेसरे ॥११।। यद्गुणान् गणनातीतान्, गणयेत् को विचक्षणः । रत्नाकरस्थरत्नानि, यद्वा सङ्ख्याति कः पुमान् ॥१२।। यत् क्षमायाः क्षमाप्येषा, क्षमते नोपमानताम् । मेरोरौपम्यमन्ये किं, भजन्ते भुवि पर्वताः ॥१३।। येषां चित्तं चारुकारुण्यवित्तं, येषां वाणी पापभाषाम्बुशाणी । येषां कायः सत्क्रियाभिळपायः, शश्वद्येषां किं न वयं समेषाम् ॥१४॥ यद्देशनावाक् शिशिराऽपि चित्रं, सन्तापयेद्रागमुखान् विपक्षान् । चन्द्रप्रभालादकरापि यद्वा, प्रद्वेष्टि कोकप्रकरान् सदापि ॥१५॥ हृदालवाले विपुले यदीये, तथोरुवैराग्यतरुः प्रवृद्धः । पुण्यक्रियाचारमणीचकाढ्यः, फलैर्यथेष्टैः फलिता(तो)ऽचिरेण ॥१६॥ द्रव्यादिके रम्यतमेऽपि येषां, भवेन्न कश्चित् प्रतिबन्धलेशः । श्रीखण्डखण्डैरधिवासितेऽपि, यथा स्थिति! मलयेऽनिलानाम् ॥१७|| निरीहता येषु नितान्तकान्ता, संलीनता चापि जगत्प्रशस्या । ऐदंयुगीनर्षिजनैरसाध्यं, तथा तपो येषु वरीवृतीति ॥१८।। यत्पादपद्मद्वयसेवनेन, शिष्या गुणौघाननघान् श्रयन्ते । पुमर्थयुग्माश्रयणेन मर्त्याः, सुखान्यखण्डानि यथा लभन्ते ॥१९।। अहह जगति येषां भाग्यसौभाग्यभङ्गी, भवति खलु न केषां विस्मयस्मेरणाय । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy