________________
जून - २०१३
यस्मिन् कुङ्कमहस्तकन्ति भगवत्युच्चैः प्रतापश्रियः,
शश्वद्भरियशःसुधारसभरैर्धावल्यमाबिभ्रति ॥२॥ यत्सेवाऽमृतसेवनेन सगरोऽप्यादत्तवाँश्चक्रव
___ य॑क्षय्यामरतां निरस्तसकलप्रोद्दामरोगव्रजाम् । नम्रानेकसुरासुरेश्वरशिरःश्रेणीनताङ्घिद्वयः
स श्रीमानजितप्रभुर्वितनुतां शैवं सुखं प्राणिनाम् ॥३॥ आत्मीयाभ्युदयेन भव्यकुमुदवातं समुल्लासयन्,
विश्वव्यापकगोभरेण जगतो मोहान्धकारं हरन् । सौम्यश्रीहरिणा श्रितः कृतबुधप्रीतिप्रकर्षोद्भवः,
शीतीभावमुपादधातु भविनां श्रीशान्तिशीतद्युतिः ॥४॥ यस्याऽष्टापदविष्टरोदरगतां दृष्ट्वा वपुर्यष्टिकां,
नष्टानिष्टगरिष्ठकष्टपटला हृष्टा जना विष्टपे । शिष्टाधीष्टसदष्टमादिकतपःप्लुष्टोरुकर्माष्टकः,
___ पुष्टारिष्टमरिष्टनेमिरनिशं वोऽसौ पिनष्टु प्रभुः ॥५॥ नागक्ष्मापतिनिर्मितातिशितिमप्रौढस्फटाभ्रोपरि,
क्रीडच्चारुमणिप्रभाभरचलद्विद्युल्लताडम्बरः । स्निग्धश्यामतनुच्छविं प्रकटयन् श्रीपार्श्वनाथाम्बुदः,
कल्याणानि च कल्मषाणि जगतां पुष्णातु मुष्णातु च ॥६॥ प्रोत्सर्पद्विमलप्रभाभरपयोरङ्गत्तरङ्गाकुले,
शोणश्रीनखपङ्कजैः कवचिते यत्पादपद्माकरे । भावानम्रसुरेशमौलिमणयः शाफर्यमाबिभ्रते, विश्वोत्तंसितशासनो दलयतादंहांसि वीरः स वः ॥७॥ सप्ताङ्गैरिव नैगमादिकनयैः प्राप्ताः प्रतिष्ठां परां, शुद्धध्यानविधानदन्तयुगलक्षुण्णोरुकर्माचलाः । विश्वामोदविधायिदानसुभगाः सत्कीर्तिशुण्डाभृतः, श्रीमन्तो जिनकुञ्जरा भवभृतां भिन्दन्तु भावद्विषः ॥८॥ गाङ्गेयाभरणस्थमञ्जुलमणीरोचिस्तरङ्गावली
दूरापास्तसमस्तनम्रजनतामोहान्धकारोत्करान् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org