SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ यस्मिन् कुङ्कमहस्तकन्ति भगवत्युच्चैः प्रतापश्रियः, शश्वद्भरियशःसुधारसभरैर्धावल्यमाबिभ्रति ॥२॥ यत्सेवाऽमृतसेवनेन सगरोऽप्यादत्तवाँश्चक्रव ___ य॑क्षय्यामरतां निरस्तसकलप्रोद्दामरोगव्रजाम् । नम्रानेकसुरासुरेश्वरशिरःश्रेणीनताङ्घिद्वयः स श्रीमानजितप्रभुर्वितनुतां शैवं सुखं प्राणिनाम् ॥३॥ आत्मीयाभ्युदयेन भव्यकुमुदवातं समुल्लासयन्, विश्वव्यापकगोभरेण जगतो मोहान्धकारं हरन् । सौम्यश्रीहरिणा श्रितः कृतबुधप्रीतिप्रकर्षोद्भवः, शीतीभावमुपादधातु भविनां श्रीशान्तिशीतद्युतिः ॥४॥ यस्याऽष्टापदविष्टरोदरगतां दृष्ट्वा वपुर्यष्टिकां, नष्टानिष्टगरिष्ठकष्टपटला हृष्टा जना विष्टपे । शिष्टाधीष्टसदष्टमादिकतपःप्लुष्टोरुकर्माष्टकः, ___ पुष्टारिष्टमरिष्टनेमिरनिशं वोऽसौ पिनष्टु प्रभुः ॥५॥ नागक्ष्मापतिनिर्मितातिशितिमप्रौढस्फटाभ्रोपरि, क्रीडच्चारुमणिप्रभाभरचलद्विद्युल्लताडम्बरः । स्निग्धश्यामतनुच्छविं प्रकटयन् श्रीपार्श्वनाथाम्बुदः, कल्याणानि च कल्मषाणि जगतां पुष्णातु मुष्णातु च ॥६॥ प्रोत्सर्पद्विमलप्रभाभरपयोरङ्गत्तरङ्गाकुले, शोणश्रीनखपङ्कजैः कवचिते यत्पादपद्माकरे । भावानम्रसुरेशमौलिमणयः शाफर्यमाबिभ्रते, विश्वोत्तंसितशासनो दलयतादंहांसि वीरः स वः ॥७॥ सप्ताङ्गैरिव नैगमादिकनयैः प्राप्ताः प्रतिष्ठां परां, शुद्धध्यानविधानदन्तयुगलक्षुण्णोरुकर्माचलाः । विश्वामोदविधायिदानसुभगाः सत्कीर्तिशुण्डाभृतः, श्रीमन्तो जिनकुञ्जरा भवभृतां भिन्दन्तु भावद्विषः ॥८॥ गाङ्गेयाभरणस्थमञ्जुलमणीरोचिस्तरङ्गावली दूरापास्तसमस्तनम्रजनतामोहान्धकारोत्करान् । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy