SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ १८ अनुसन्धान - ६१ : विज्ञप्तिपत्र - विशेषाङ्क न स्याद् यदीत्थं तदियं द्युकुल्या, पृथ्व्यां लुठन्ती किमु रारटीति । द्राक्षा कुतोऽसावतिदीनदेहा, दर्दृश्यते किं विवरं च चन्द्रे ॥ ११६ ॥ युग्मम् ॥ सुधाञ्जनाभानि वचांसि येषा - मासाद्य भव्या निजदर्शनानि । तथा विशुद्धीकरणं नयन्ति, साक्षाद्यथा स्यात् सकलोऽपि लोकः ॥ ११९॥ प्रात:क्षणे मङ्गलशङ्खनाद- वद् ये गभीरं वचनं यदीयम् । शृण्वन्ति तेषां सुकृतोद्धुराणां शस्तानि सर्वाण्यपि संश्रयन्ति ॥ १२०॥ तेषामनूचानशिरोमणीनां श्रीसोमयुक्सुन्दरसूरिनाम्नाम् । " बृहत्तमा श्रीप्रभुभिः प्रसाद्या, मद्वन्दना पुण्यवनाम्बुधारा ॥१२१॥ सौजन्येन ग्लानबालादिवैया - वृत्येन श्रीगच्छकार्योद्यमेन । सङ्क्रामन्ति प्रत्यहं येन केषां दूरस्थानामप्यहो मानसेषु ॥ १२२ ॥ सत्क्षेमयुग्वल्लभसंयतानां तेषां तपःकर्मणि कर्मठानाम् । समस्तवाचंयमहृत्समाधि- प्रकर्षनिर्माणकृतव्रतानाम् ॥१२३॥ , जगन्मित्रीकारप्रकरणविधौ नाट्यगुरुणा, विनीतिम्ना येषां सुहितमनसः पण्डितजनाः । न मन्यन्ते राकाऽमृतकरकरोद्भूतजनुषं, Jain Educationa International " सुधां भिक्षाभिस्सामुपलशकलेभ्योऽपि सुसिताम् ॥१२४॥ विद्वद्घटामस्तकमण्डनानां, कुवादिदर्पोदयखण्डनानाम् । गणीश्वराणां जिनवर्द्धनानां तेषां यशोभिः परिवर्द्धनानाम् ॥१२५॥ अहो अहो ये परमर्षयोऽपि कलिन्दिकाखेलनदीर्घिकायाम् । . नीत्वा मनीषां सहचारिणीत्वं, क्रीडाविलासं कलयन्त्यजस्रम् ॥१२६॥ साधुराजजिनसागरनाम्नां भूरिगौरगुणपद्धतिभाजाम् । काव्यकाव्यकलयाऽभ्यधिकानां नव्यया सुरगुरोरपि तेषाम् ॥१२७॥ यैस्तर्कवादाद्भुतसङ्गराङ्गणे, वादं सृजन्तो परवादिनो हृदि । द्वि-त्रैः प्रयोगप्रदरैर्हतास्तथा, पुनर्यथा नाऽस्य कथामपि श्रिताः ॥ १२८॥ चातुर्यसारैर्वचसां प्रपञ्चैः, संप्रीणतां कोविदमण्डलानि । शान्त्यादिराजाह्वयसंयतानां तेषां महासज्जनमण्डनानाम् ॥१२९॥ " - For Personal and Private Use Only खण्ड २ www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy