SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ धनार्हरोहिणीमुख्याः, षट् श्राद्धाः सप्त चाऽऽदधुः । द्वे षड् धासूमुखा अष्टो-पवासान् पञ्च चाऽसृजन् ॥१०४॥ अजेसर्यादयश्चक्रु- र्दशमं श्राविका दश । अकार्षुरष्टमं षष्टि-प्रमाणानुमितिस्पृशः ॥ १०५ ॥ आचतुर्मासकात् षष्ठैः, पारयन्ति पुराकरोत् । दमयन्त्योलिकां हूडी - रत्र संसारतारणम् ॥१०६॥। जाजीप्रमुखा एका-दश दमयन्तीतपो वितन्तनति । प्रतिमां च पञ्चमासीं, द्वे तिस्रो वेदमासमिताम् ॥१०७॥ त्रि-द्वयेकमासवीर- प्रतिमां निर्यान्ति काश्चिदपि धन्याः । द्विदशाः पठन्ति माला- मुपदेशादपरमपि बह्व्यः ॥१०८॥ वहन्त्यष्टोपधानानि, नयश्री - धरणूमुखाः । अष्टम्यादिषु कुर्वन्ति, पौषधं षोडशादयः ॥ १०९॥ कमलशिवकुमारश्रेणिकल्याणकानी-न्द्रियजयपरमेष्ठ्येकाशने योगशुद्धिः । समवसरणभद्रालोचनास्थानकानी - ति तप इह वितेनुस्तन्वते भूरिभव्याः ॥ ११०॥ कृतिलोककृतोत्कृष्ट-सुकृतैरतिभासुराः । पञ्चापि वासरा जज्ञु:, पार्वणाः पार्वणेन्दुवत् ॥१११॥ समस्तमत्रत्यमिति स्वरूपं, श्रीपूज्यपादैरवधार्य सम्यग् । तत्रत्यतद्युक्तविशेषशिक्षा - प्रसादतः शिष्यलवोऽनुकम्प्यः ॥ ११२ ॥ तत्र वचांसि येषाममृतोपमानं, द्विजिह्वमुक्तानि कथं श्रयन्ते । यानि श्रुतान्येव जनैः श्रुतिभ्यां न्यक्कुर्वते मोहविषोर्जितानि ॥ ११३ ॥ स्वरस्य येषां सुकुमारिमाणं, संशिक्षितुं राजमराल उच्चैः । श्रीशारदांही परिषेवमाणो ऽप्याप्तो न सामर्थ्यममुं विधातुम् ॥ ११४॥ संसारसारान् सकलान् पदार्था - न्नैर्मल्यगौल्ये कमनीयतां च । विधिर्विधिज्ञो ननु दण्डयित्वा यद्देशनामेकतमां व्यधत्त ॥११५॥ Jain Educationa International १७ For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy